________________
या
2.
एकक्खरकास।
१६१ तुकारो पच्चये ब्यये पवत्तति यथारहं ॥ ५० ॥ पञ्चये उपयोगे च करणे संपदानिये । सामिाम्हि चाति ते सद्दो पञ्चस्वस्थेसु दिस्सति ॥५१॥ पंचम्यस्थे पञ्चयम्हि तोकारो समुदीरितो ।
उपयोगे च तंसद्दो द्वयजोति पाकित्तितो ॥ ५२ ॥ ता; ति-धातु ता तु पालनत्थे ति तु छेदनत्थे पकित्तितो । तु-निपात भेदावधारणे कंसे पूरणस्थे ब्ययं तु तु ॥ ५३ ।।
मंगले भयताणे च गिरिम्हि पच्चयम्हि च । चतुस्वेतेसु अत्थेसु थकारो समुदीरितो ॥ ५४॥
था पञ्चये पकारेचाकारे कोठासत्थे रपि । थी।थु थी विस्थियं थुकारो तु निब्बत्ते पच्चये रपि ॥ ५५ ॥
थं पञ्चये तातियत्थे पकारत्थे च दिस्सति । थु; थे-धातु थु तु धातुम्हि थुतिम्हि थे सद्दो संघाते रपि ॥ ५६ ॥
दा कलत्तम्हि धातुम्हि. दानादाने च खण्डने । दा-धातु समादाने हव्यदाने कुगते निदसुज्झने ॥ ५७ ॥ दि-दु दी तु खये दुक्कटाम्हि दु तु गतिम्हि पीळने ।
दे तु पालनत्थे होति वेदितब्बा विभाविना ॥ ५८ ॥ दु-उपसग्ग दु कुच्छितीसप्पत्थेसु विरूपत्थे प्यसोभने ।
सीलाभावासमिद्धीसु किच्छे चानन्दनादिके ॥ ५९॥
बन्धने च धनेसेच धातरि धा पकित्तिता। धी-धु धे धी मत्यं धु तु भारेसु धे वेसे चिन्तने सिया ॥ ६० ॥ धा-धातु धा धारणे करभास नासारोपन सन्धिसु ।
पिदहने निदाने च सद्दहनुद्दिसे सिया ॥ ६१ ॥ धू-धा धू तु गति थेरी येसु कम्पने च निद्धमने ।
पप्पोटे धंसने धोवे आतुररवने रपि । धे-धा-धि-निपा०धे पाने धि निपातो तु गरहत्थे पकित्तितो ॥ ६२ ॥
नकारो सुगते बंधे सम्पुण्णे तस्स कारिये । नापचये विभत्तिम्हि पुगे. नी नेतरि भवे ॥ ६३ ।। नि धातुम्हि उपसग्गे पदिस्सति पयोगतो ।
धा
ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org