________________
[१५३
३, १९८१-११८९ ] आभिधानप्पदीपिका
पदुल्सो च गरहा
चोरिकादो सिया) अप. ॥ ८४ ॥ उप-उपसर्ग ( समीप पूजा सादिस्से
दोसक्खानेपपत्तिम्। भुसस्थापगमाऽधिक्य पुब्बकम्म निवत्तिसु। गयहाकारोऽपरित्तेसु)
उप. ( इत्यनसनादिके ) ॥ ८५ ॥ एवं-उपसर्ग एवं, (निदम्सनाऽकारो
पमासु संपहंसने । उपदेसे च वचनपटिग्गाहेऽवधारणे। गरहायेदमत्थे च
परिमाणे च पुच्छने ) ॥ ८६ ॥ च-निपात ( समुच्चये समाहारे
ऽन्ताचये चतरीतरे। पदपूरणमत्ते )
च, ( सदो अवधारणे ) ॥ ८७ ।। इति-निपात इति. ( हेतु प्रकारेसु
आदिहि जावधारण । निदने पदस्थरस
विपल्लास समापने ) ।। ८८ ।। वा-निपात ( समुन्धये चोपमायं
संसये पदपूरणे । ववस्थितविभासायं
वा, (-वस्सग्गे विकप्पने ) ॥ ८९ ॥ अलं-निपात रसग कामे चा--) ऽलं अथो-अथ-निपात (बुन्नो गति)।
अयो- सन्तराम A. 20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org