________________
१५२] पति-उपसर्ग
सु-उपसर्ग
आ-उपसर्ग
ततियो सामञकण्डो [३, ११७८-१९८३ ( पतिदान निसेधेसु वामाऽऽदान निवत्तिसु। सादिस्से पटिनिधिम्हि आभिमुख्य गतीसु च ॥ ७८ पतिबोधे पतिगते तथा पुन क्रियाय च । संभावने पटिच्छत्थे) पती. (ति लक्खणादिके)। सु. ( सोभने सुखे सम्मा भुस सुठ्ठ समिद्धिसु ) ॥ ७९ ( आभिमुख्य समीपादिकम्माऽलिंगन पत्तिसु । मरियादुद्धकम्मिच्छा बन्धनाऽभिविधीसु) आ. ॥ ११८० निवासऽव्हान गहण किच्छेऽसत्थ निवत्तिसु। अप्पसादाऽसि सरण पतिद्वा विम्हयादिसु ) ॥ ८१ ( अन्तोभावभुसस्थाऽति-- सय पूजास्वतिक्कमे । भूतभावे पसंसायं । दहत्थादो सिया ) अति. ॥ ८२ ( संभावने च गरहा ऽपेक्खासु च समुच्चये। पन्हे संचरणे चेव आसंसत्थे ) अपी.-(रित ) ॥ ८३ ( निद्देसे वजने पूजा ऽपगते बारणे पि च ।
अति-उपसर्ग
अपि-उपसर्ग
अप-उपसर्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org