________________
५५२
अमरकोषः।
काण्डसमाप्ति:'इत्यमरसिंहकृतौ नामलिशानुशासने । सामान्यकाण्डस्तृतीयः साझ पर समर्थितः ॥१७॥ इत्यमरसिंहविरचिते 'नामलिलानुशासना' परपर्यायके
'अमरकोषे' तृतीयः 'सामान्यकाण्डः' समाप्तः ।
~~rrrrrrrrrr
काण्डसमाप्तिः, श्री अमरसिंह' के बनाये हुए 'नानलिङ्गानुशासन' (अमरकोष) नामके अन्य सामान्य काण्ड' नामका तीसरा प्रकरण अङ्गसहित समर्थित होकर पूर्ण हुआ।
बुधस्य सन्देहहरो बुधामयः शास्त्राधिनाथो बुध 'लोकनाथः' । शास्त्रार्थकान्तारहरिप्रवीरो विपक्षपद्मस्य हि 'पूर्णचन्द्रः ॥ १ ॥ वेदाङ्गषट्शास्त्रसमुद्रपारङ्गतैर्बुधैश्चापि प्रभातवन्धः । स्वान्तेवसापूरितभू 'त्रिवेदी श्रीदेवनारायण' नामधे ॥१॥ शिरसतद्गुरुश्रेष्ठपादाब्जद्वंदरेणुभिाताभिर्ल धसज्ज्ञानादित्य नष्टमनस्तमा॥३॥ 'विहार' प्रान्त 'आरा' ख्ये मण्डले पावने शुभे । 'केसठ' ग्रामवास्तव्य रामस्वार्थ' सुधीसुतः ॥ ४ ॥ 'हरगोविन्दमिश्राख्यो 'नामलिङ्गानुशासनीम्।
व्याख्या 'मणिप्रभा'नाम्नी व्यधाद्वानोपयोगिनीम् ॥ ५॥ गुरुप्रसादसंलब्धज्ञानेन निर्मिता शुभा। पूज्य गुरुपादाब्जेवेव भूयःसमर्पिता॥६॥ नेत्राङ्काशशाङ्कसंमिततमे श्रीवैक्रमे वस्सरे
भाद्रे मास्यसिते दले वसुतिथौ सौम्ये निशीथक्षणे । कोषस्या मरसिंह'पण्डितकृतेाख्या सुपूर्णा शुभा ।
भूयाच्छात्रगणस्य वोपकृतये लोकस्य विष्णोर्जनिः ॥ ७ ॥ इति पण्डितप्रवरश्री रामस्वार्थमिश्र'तनूज- श्री हरगोविन्दमिश्र विरचितायों ___ 'मणिप्रभाख्या'मरकोष' व्याख्यायां तृनीयः 'सामान्यकाण्डः' समाप्तः ।
१. 'इत्यमर....."समर्थितः रत्ययं श्लोकः केवलं महेश्वरेणेव व्याख्यातः। भा० दी. मूले, क्षी० स्वा० व्याख्यायां च [ ] ईदृक्कोप्टे मूलमात्रमुपलभ्यत इत्यवधेयम् ।। २. 'व वा यथा तथेवैवम्' (२४९) इति ग्रंथकारोक्तरत्र 'वा' शब्द हवार्थक रस्यवधेयम् ।
समाप्तोऽयं प्रन्थः ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org