________________
लिङ्गादिसंग्रहवर्गः ५ ] मणिप्रभाव्याख्यासहितः ।
१ 'उणादिषु निरूरीश्च याबूङन्तं चलं स्थिरम् । २ तस्क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवाण दिक् ॥५॥ ३ घोषःसा क्रियाऽस्यां चेहाण्डपाता हि फाल्गुनी।
श्यैनंपाता च मृगया तैलंपाता स्वधेति दिक् ॥६॥
१ उणादिमें विहित 'निर् १, ऊर् २, ई ३, प्रत्ययान्त शब्द तथा चल (जङ्गम) अथवा अचल (स्थावर) जो 'डी ( ङीष् वा ङीप) ४ आप (टाप) ५, ऊ६' प्रत्ययान्त शब्द वे स्त्रीलिङ्ग होते हैं । ('क्रमशः उदा०-१ श्रेणिः, श्रोणिः, ज्यानिः,....... । २ कर्पूः, चमूः, अलावूः, जम्बू:,..... । ३ लक्ष्मीः , अवीः, तरीः, तन्त्रीः,...। ४ चल (जङ्गम) जैसे-नारी,...अचल (स्थावर) जैसे-कदली, कन्दली,.....।५चल ( जगङ्गम) जैसे-शिवा, रमा, गङ्गा,"। अचल ( स्थावर ) जैसे-खट्वा, माला, .... । ६ चल (जङ्गम ) जैसेब्रह्मबन्धूः, वामोरूः, करभोरू,..... । अवल ( स्थावर ) जैसे-कर्कन्धः, अलाबू:,...")॥
२ खेलमें 'मुष्टि पल्लव' आदि (मुसल, दण्ड,....") का प्रहरण (प्रहार, मार ) इसका है, इस अर्थमें 'ग' प्रत्ययान्त शब्द स्त्रीलिङ्ग होते हैं । ('क्रमशः उदा०-मौष्ट्या, पाल्लवा, मौसला, दण्डा,....")॥
३ दण्डपात इस फाल्गुनी तिथि में है १, श्येनपात (बाजका गिरना) इस मृगया (शिकार ) क्रिया में है २, तैलपात ( तेलका गिरना) इस स्वधा (पिण्ड-दान ) क्रिया में है ३, इस अर्थमें 'या' प्रत्ययान्तसे विहित 'अ' प्रत्ययान्त शब्द स्त्रीलिङ्ग होते हैं। ('क्रमशः उदा०-१ दण्डपातोऽस्यां फाल्गुन्यां तिथी विद्यते इति दाडपाता फाल्गुनी तिथिः। २ श्येनपातोऽस्यां मृगयायाम , इति श्यैनंपाता मृगया । ३ तैलपातोऽस्यां स्वधायाम् इति तैलंपाता स्वधा') "इति दिक' कहने से मुसलपातोऽस्यामिति 'नौसलपाता' भूमिः आदि का संग्रहण है ॥
१. 'उणादिष्वनिरूरीश्च' इति पाठान्तरम् एतत्पाठे 'धरणिः, धमनिः, शरणिः' इत्याधुदाहरणं शेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org