________________
अमरकोषः।
[तृतीयकाण्डे
-~-१ अहो ही च विस्मये। २ मौने तु तूष्णी तूष्णीका ३ सद्यः सपदि तत्क्षणे ॥९॥ ४ दिष्टया समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा।
अन्तरेण च मध्ये स्युः ६ प्रसह्य तु हठार्थकम् ॥ १०॥ ७ युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते । ९ अभावे मह्य नो नापि १० मास्म माऽलं च वारणे ॥ ११ ॥ ११ पक्षान्तरे चेद्यदि च१२तत्त्वे त्वद्धाऽअसा द्वयम् । १३ प्राकाश्ये प्रादुराविः स्या१५दोमेवं परमं मते॥ १२ ॥ १ अहो, ही, २ का 'आश्चर्य' अर्थ है ॥ २ तूष्णीम् , तूष्णीकाम् , २ का 'चुप, मौन' अर्थ है । ३ सद्यः (सद्यस्), सपदि, २ का इसी समय' (अभी) अर्थ है ॥
४ दिष्टया, समुपजोषम् (+ शम् , अपजोषम् , उपयोषम् ), २ का 'आनंद' अर्थ है॥
५ अन्तरे, अन्तरा, अन्तरेण, ३ का 'मध्य, बीज' अर्थ हैं । ६ प्रसह्य, १ का 'हट' (बलात्कारपूर्वक ) अर्थ है ॥ ७ सांप्रतम् , स्थाने, २ का 'यक, उचित' अर्थ है ॥ ८ अभीक्षणम् , शश्वत् , २ का 'निरन्तर, लगातार' अर्थ है। ९ नहि, 'अ, नो, न, ४ का 'नहीं' अर्थ है ॥ १० मास्म, मा, अलम् , ३ का 'वारण, मना करना अर्थ है ॥ १. चेत् , यदि, २ का 'पक्षान्तर' (यह वा वह, अथवा) अर्थ है ॥ १२ अद्धा, अअसा, २ का 'तत्त्व' (ठीक-ठीक विषय) अर्थ है ॥ १३ प्रादुः( = प्रादुस), आविः ( = आविस), २ का 'प्रकट' अर्थ है। १४ ओम , एवम् , परमम् , ३ का 'स्वीकार, अनुमिति' अर्थ है ॥
१. 'नओऽयमकारः' इति वदतो मानुजिदीक्षितस्योक्तिस्तु -- अशम्दः स्यादमावेऽपि स्वल्पार्थप्रतिषेधयोः। अनुकम्पायाश्च यथा-' ( मेदि० पृष्ठ० १९३ श्लो. १) पति मेदिनी बचनात , 'अ स्यादनावे स्वल्पार्थे विष्णावेष त्वमव्ययम्' ( अने० सं० परिशिष्टकाण्डे श्लो०१)ति हैमवचनात् , अ स्यादमावे स्वल्पार्थ-' इति विश्वाच्च चिन्त्या। अत एवं बी० स्वा० उक्तस्य विप्रवन्न अपे' इति विवरणात्मकस्य 'अविप्र इव माषसे' इति समस्त.
वाक्यस्थ सगतिरित्यवधेयम् ।। Jain Education International For Private & Personal Use Only
www.jainelibrary.org