________________
४६६
अमरकोषः।
[तृतीयकाण्डे१ 'क्लीवं नपुंसकं षण्ढे वाच्यलिङ्गमविक्रमे । २"त्यध्वगातिप्रणती प्राध्वी प्राध्वं तु बन्धने (८३)
इति वान्ताः शब्दाः ।
अथ शान्ताः शब्दः । ३ विशी वैश्यमनुजी ४ द्वौ चराभिमरी स्पशौ ।। २४ ॥ ५ द्वा शशी पुअमेषाद्यौ ६ द्वौ वंशौ कुलमस्करौ। ७ रहःप्रकाशी वीकाशी
१ 'क्लीबम्' ( न ) का नपुंसक (हिजड़ा ) १ अर्थ और 'क्लीबम्' (त्रि ) का सामर्थ्यहीन, १ अर्थ है।
२['प्राध्वः' (पु) के रास्ताको चलकर पूरा किया हुआ, अतिनम्र, २ अर्थ और 'माध्यम्' ( न ) का बन्धन, १ अर्थ है ] ॥
इति वान्ताः शब्दाः ।
अथ शान्ताः शब्दाः। ३ 'विट' ( = विश पु) के वैश्य, मनुष्य, प्रवेश ३ अर्थ हैं ।। ४ स्पशः' (पु) के दूत, युद्ध, २ अर्थ हैं ।
५ राशिः ' (पु) के ढेरी, मेष आदि ( १३:२७ में उक्त ) बारह राशि, २ अर्थ हैं।
५ 'वंश' (पु) के कुल (खान्दान), घाँस, संघ, पीठकी रीढ़ ४ अर्थ हैं।
७ 'वीकाशः' ( + विकाशः । पु) के एकान्त, प्रकाश ( स्पष्ट व्यक्त), २ अर्थ हैं ।
१. अयं (कीवशब्द:)ोष्ठ्योऽत्र भ्रमात्पठितः' इति मा० दी०, 'बवयोः सावादस्यात्र पाठः इति महे० वचनं च चिन्त्यम् । 'कृपणक्षुद्रकक्लोवक्षुदा..." इति, क्लीवो वर्षवरः पण्डः....... इति, क्लीवो विक्रमहीनेऽपि...""(अमि० रस्न क्रमशः २११९२, २।२७५, ५।३४) इति हलायुषात , 'क्लीबोऽपौरुषषण्ढयो" (अने० संग्र० २।५३२) इति वान्तप्रकरनहैमात् 'पापे क्लीवं नपुंसके षण्वेऽन्यवदविक्रम' इति मेदिन्याश्च वान्तस्यै ( दन्त्यौष्ठयस्यै) य 'क्लीब' शब्दस्योपडन्ध्या सर्वेषां भ्रमरपनानौचित्यात् ॥
२. 'भस्यध्वग्ग........"वन्यने' इत्ययं क्षेपकोशः क्षी० स्वा० व्याख्यायामेवोपलभ्यत इति प्रकृतोपयोगितया मूळे क्षेपकस्वेन निहितः ॥ Jain Education International For Private & Personal Use Only
___www.jainelibrary.org