________________
बोमवर्ग:.] मणिप्रभा-भाषाटीकासहितः।।
१ निधिर्ना शेवधिभेदाः २ पद्मशङ्खादयो निधेः ॥ ७१ ।। ३ 'महापनश्च पश्च, गड्डो मकरकच्छपौ (२९) मुकुन्दकुन्दनीलाच,खर्वश्च निधयो नव' (३०)
इति स्वर्गवर्गः ॥१॥
२. अथ व्योमवर्गः॥ ५ धादिवौ द्वे स्त्रियामनं,व्योम पुस्करमम्बरम् ।
नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥ १॥ विद्विष्णुपदं वा तु पुंस्याकाशविहायसी । ५ विहायसोऽपि नाकोऽपि, धुपि स्यात्तदव्ययम् (३१)
निधिः, शेवधिः (२ पु), 'निधिसामान्य' अर्थात् खजानामात्र के नाम हैं ॥
२ पद्मः, शङ्खः (२ पु)......"खजानेके भेद' हैं ॥ ___३ [ महापद्मः, पद्मः, शङ्खः, मकरः, कच्छपः, मुकुन्दः, कुन्दः, नीला, खर्वः (९पु), ये ९ 'निधिविशेष' हैं ] ॥
इति स्वर्गवः ॥ १॥
२. अथ व्योमवर्गः ॥ ४ चौः ( घो), चौः (=दिव् । २ स्त्री); अभ्रम , व्योम ( = व्योमन् ), पुष्करम, अम्वरम्, नमः (=नभस्), अन्तरिक्षम, गगनम्, अनन्तम्, सुरवस्म (=सुरवर्मन् ), खम, वियत्, विष्णुपदम् (१४ न), आकाशम्, विहायः (=विहायस् । २ पुन); 'आकाश' के १६ नाम हैं ।
५ [विहायसः, नाकः,धुः (म.), तारापथः, अन्तरिक्षम् (न), मेघावा • अयं श्लोकः श्रीहेमचन्द्राचार्यविरचिताभिधानचिन्तामणौ ( २११०७) नाममालायां समुपलभ्यते ॥ 'पोऽस्त्रियां महापद्मः शंखो मकरकच्छपौ । मुकुन्दकुन्दनीलाच खर्वश्च निधयो नव' ॥१॥
इत्ययं व्याख्यामुषायाः पाठः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org