________________
२२
अमरकोषः
[ प्रथमकाण्डे -
१ क्लीवे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां सत्वगामि यत् ॥ ६७ ॥ २ कुबेरस्यम्बकसखो, यक्षराड् गुह्यकेश्वरः । मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ६८ ॥ किन्नरेशां वैश्रवणः, पौलस्त्यो नरवाहनः । यक्षैकपिल विलश्रीदपुण्यजनेश्वराः, ॥ ६९ ॥ ३ अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः । कैलासः स्थानमलका, पूर्विमानं तु पुष्पकम् ॥ ७० ॥ स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः ।
( १२.न), 'अतिशय' अर्थात् अधिक १४ नाम हैं | शब्दका प्रयोग जहाँ किसी काम को अनेक बार किया जैसे - अतिशय करता है अर्थात् बारम्बार करता है ) |
( इनमें से 'अतिशय ' जाय, वहीं होता है ।
१ 'शीघ्रम् ' 'दृढम्' तक शब्दों का प्रयोग द्रव्यवाचक न रहने पर नपुंसकलिङ्ग में ही होता है और द्रव्यवाचक होनेपर तीनों लिङ्गों में उनका प्रयोग होता है । जैसे पहले उदा० - 'भृशं धनम्, भृशं पण्डितः, भृशं पठति, दुष्टा" इनमें 'भृशम्' शब्द केवल न० है । दूसरा उदा० - 'शीघ्रोऽश्वः,
......3
शीघ्रा लक्ष्मीः, शीघ्रं गमनम् " अतिशय:' इन दोनों शब्दोंका प्रयोग विशेष्याधीन नहीं होते) ॥
.3
इनमें 'शीघ्रम्' शब्द त्रि० है । 'भरः, केवल पु० में ही होता है, अर्थात् ये
२ कुबेरः, त्र्यम्बकसखः, यक्षराट् ( = यक्षराज् ), गुह्य केश्वरः, मनुष्यधर्मा ( = मनुष्यधर्मन्), धनदः, राजराजः, धनाधिपः, किनरेशः, वैश्रवणः, पौलस्स्यः, नरवाहनः, यक्षः, एक पिङ्गः, ऐलविलः ( + ऐडविल:, ऐडविडः) श्रीदः, पुण्यजनेश्वरः ( १७ पु ) 'कुबेर' के १७ नाम हैं ॥
३ चैत्ररथम् ( न ) 'कुबेरका उद्यान', नलकूबरः (पु) 'कुबेरका पुत्र', कैलासः (पु) 'कुबेरका निवासस्थान', अलका (स्त्री) 'कुबेर की नगरी', पुष्पकम् (न) 'कुबेर का विमान' है ॥
४ किरः, किम्पुरुषः, तुरङ्गवदनः मयुः ( ४ ), 'किन्नर' अर्थात् 'कुबेर के दूत' के ४ नाम हैं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org