________________
अमरकोषः
[प्रथमकाण्डेपाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः॥ ४०॥ "शृङ्गी भृङ्गी रिटिस्तुण्डी,नन्दिको नन्दिकेश्वर' (२१) इन्द्रो मरुत्वान्मघवा, विडोजाः पाकशासनः। वृद्धश्रवाः सुनासीरः, पुरुहूतः पुरन्दरः ।। ४१ ॥ जिष्णुले वर्षभः शक्रः शतमन्युदिवस्पतिः । सुत्रामा गोत्रभिद्वजी,वासवो वृत्रहा वृषा ॥ ४२ ॥ वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः। जम्भभेदी हरिहयः, स्वारापनमुचिसूदनः ॥ ४३ ॥ सङक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः । आखण्डलः सहस्राक्ष,ऋभुक्षा३स्तस्य तु प्रिया ॥४४॥ पुलोमजा शचीन्द्राणी,४ नगरी त्वमरावती।
पाण्मातुरः, शक्तिधरः, कुमारः, क्रौञ्चदारणः ( + क्रौञ्चदारणः । १७ पु), 'कार्तिकेय के १७ नाम हैं ॥ .
[शृङ्गी (= शृङ्गिन्), भृङ्गी (= भृङ्गिन्), रिटिः, तुण्डी (=तुण्डिन्), नन्दिकः, नन्दिकेश्वरः ( ६पु), 'नन्दी' के ६ नाम हैं ॥]
२ इन्द्रः, मरुत्वान् (=मरुस्वत्), मघवा (=मघवन् । वै० मघवान् ), बिडोजाः (= बिडोजस), पाकशासनः, वृद्धश्रवाः (= वृद्धश्रवस्), सुनासीरः (+ शुनासीरः, शुनाशीरः ), पुरुहूतः, पुरन्दरः, जिष्णुः, लेखर्षभः, शक्रः, शतमन्युः, दिवस्पतिः, सुत्रामा (= सुग्रामन् । + सूत्रामा), गोत्रभिद्, वज्री (= वज्रिन्), वासवः, वृत्रहा (वृत्रहन्), वृषा (वृषन्), वास्तोष्पतिः, सुरपतिः, बलारातिः, शचीपतिः, जग्मभेदी (=जम्भभेदिन् ), हरिहयः, स्वाराट् (= स्वाराज ), नमुचि सूदनः, सङक्रन्दना, दुश्च्यवनः, तुराबाट (तुहासा ), मेघवाहनः, आखण्डलः, सहस्राक्षः, ऋभुक्षाः (ऋभुतिन् । ३५ पु), 'इन्द्र' के ३५ नाम हैं।
२ पुलोमजा, शची ( + सची), इन्द्राणी ( ३ स्त्री), 'इन्द्राणी' के २ नाम हैं।
४ अमरावती (स्त्री), 'इन्द्रकी नगरी' उच्चैःश्रवाः (= उच्चैःश्रवस । पु),
१. 'भूङ्गी भृङ्गरिटिस्तुण्डिनन्दिनौ नन्दिकेश्वरे ॥ इति क्षी० स्वा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org