________________
स्वर्गवर्गः .] मणिप्रभाव्याख्यासहितः ।
१ विभूतिभूतिरैश्वर्यमणिमादिकमष्टधा २ 'अणिमा महिमा चैव,गरिमा लघिमा तथा (१७)
प्राप्तिः प्राकाम्यमीशित्व वशित्वं चाष्ट सिद्धयः' (१८) उमा कात्यायनी गौरी, काली हैमवतीश्वरी ॥ ३६ ।। शिवा भवानी रुद्राणी, शर्वाणी सर्वमाला।
अपर्णा पार्वती दुर्गा,मृडानी चण्डिकाऽम्बिका ॥ ३७॥ ४ 'आर्या दाक्षायणी चैव,गिरिजा मेनकात्मजा (१९) ५ कर्ममोटी तु चामुण्डा, ६ चर्ममुण्डा तु चर्चिका' (२०) ७ विनायको विघ्नराजद्वैमातुरगणाधिपाः ।
अप्येकदन्तहेरम्पलम्बोदरगजाननाः , ॥३८॥ ८ कार्तिकेयो महासेनः,शरजन्मा षडाननः ।
पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ३९ ॥ बाहुलेयस्तारकजिद्विशास्त्रः शिस्निवाहनः ।
विभूतिः, भूतिः ( २ स्त्री), ऐश्वर्यम् (न), 'ऐश्वर्य यासिद्धि' के ३ नाम हैं । (वे आगे कहे हुए 'अणिमा' आदि भेद से ८ प्रकार के हैं)॥
२ [भणिमा, महिमा, गरिमा, लघिमा, प्राप्तिः (५ स्त्री), प्राकाम्यम्, ईशित्वम् , वशित्वम् (३ न ), ये ८ 'सिद्धियाँ हैं ॥]
३ उमा, कात्यायनी, गौरी, काली ( + काला), हैमवती, ईश्वरी ( + ईश्वरा), शिवा (+ शिवी), भवानी, रुद्राणी, शर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, दुर्गा, मृडानी, चण्डिका, अम्बिका (१७ स्त्री), 'पार्वती' के १७ नाम हैं।
४ [भार्या, दाक्षायणी,गिरिजा, मेनकात्मजा (४स्त्री) 'पार्वती'के ४नाम हैं।] ५ कर्ममोटी, चामुण्डा (२ स्त्री)'चामुण्डा' के २ नाम हैं ॥]
६[चर्ममुण्डा, चर्चिका ( + चण्डिका २ स्त्री), 'चण्डिका" के २ नाम हैं ॥]
७ विनायकः, विघ्नरानः, द्वैमातुरः, गणाधिपः, एकदन्तः, हेरम्बा, लम्बोदरा, गजाननः (८ पु), 'गणेश' के ८ नाम हैं ।
८ कार्तिकेयः, महासेनः, शरजन्मा (शरजन्मन्), षडाननः, पार्वतीनन्दनः, स्कन्दः, सेनानीः, अग्निभूः, गुहः, बाहुलेयः, तारकजित् , विशाखः, शिखिवाहनः,
१. 'चर्ममुण्डेति चण्डिका' इति क्षीरस्वामिपाठात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org