________________
४०८
अमरकोषः। [वृतीवकान१ कर्म किया २ तस्सातत्ये गम्ये स्युरपरस्पराः॥१॥ ३ साकल्यासाषचने 'पारायणतुरायणे। ५ यहच्छा स्वैरिता ५ हेतुशून्या वास्या विलक्षणम् ॥२॥ ६ शमथस्तु शमः शान्ति ७ दान्तिस्तु दमथो दमः। ८ अवदान कर्म वृत्तं
१कम ( = कर्मन् न ), विया (सी.), 'काम' के २ नाम हैं ।
१ अपरस्परम् (ले अर्थमें नपुं० और दूसरे अर्थ में त्रि.) 'लगातार काम होते रहना, और लगातार काम करनेवाला' इन दो अर्थों में है।
३ पारायणम् , तरायणम् (+परायणम् , +नि। २ न ), 'पूर्ण कथन (कहना, वक्तग्य) और प्रासनिक (जवसरके अनुकूल ) कथन' का क्रमशः 1-1 नाम हैं।
४ यहछा, स्वैरिता ( २ बो), 'स्वतन्त्रता के २ नाम है। ५ विलक्षणम् (न), "विचित्र' अर्थात् 'निष्कारण ठहरने' का । नाम है।
शर्मथः, शमः (२५), शान्तिः (बी), 'शान्ति' के तीन नाम हैं।
७ दान्तिः (बी), दमथः, दमः (२ पु) 'इन्द्रियोंको अपने वशमें करने के ३ नाम हैं ॥
४ अवदानम (+ अपदानम्), कर्मवृत्तम् (भा. दी० । २ न) 'बीते हुए काम, अच्छे काम' के २ नाम ॥
१. "परायणतुरायणे" इति "पारायणपरायणे" इति च पाठान्तरे ।। २. "स्वास्था" इति पाठान्तरम् ॥ ३. "अवदानं कर्म वृत्तं (कर्मवृत्तं)" इति "अपदानं-" इति च पाठान्तरे ॥
४. प्रथमाथे (क्रियासातस्ये)'अपरस्पर'शब्दस्य क्लीयस्वं यथा-'भपरस्परं गच्छन्ति लिया, पुरुषाः, कुलानिया द्वितीया (क्रियावां सातस्ये) 'अपरस्पर' शब्दस्य त्रिलिगर यथाअपरस्पराः खियः, अपरस्पराणि कुलानि, अपरस्परोऽन्वयः......." || ५. 'पारायण' शब्दस्य क्लीयस्वमात्रे यथा
"रत्नपारायणं नाम्ना लड्डूयं मम मैथिलि" इति महिः ५।८९ ॥ 'परायण' शब्दस्य त्रिलिगकरवे यथा"अथ मोहपरायणा सती विवशा कामवधूर्वियोषिता" इति कु० सं०४॥१॥
For Private & Personal Use Only www.jainelibrary.org
Jain Education International