________________
विशेष्यनिम्नवर्गः.] मणिप्रभाब्याख्यासहितः ।
४०५ १ उत्पश्य उन्मुख २ गृह्यः पक्षे (क्ष्ये) न्युजस्त्वधोमुख्ने' (१२) ४ क्षेपिष्ठमोविष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥११॥
'क्षिप्रक्षुद्राभीप्सितपृथुपीपरबहुप्रकर्षार्थाः ।। ५ साधिष्ठद्राधिष्ठरस्फेष्ठगरिष्ठहसिष्ठवृन्दिष्ठाः ॥११२ ।
बाढण्यायतबहुगुरुषामनवृन्दारकातिशये । ६ "ग्राम्ये प्रामेयकग्रामीणा ७ श्वाच्छिन्नो बलाद्धृते (१३) ८ चोरिते मुषितं मुष्टं ९ स्थपुटं तु नतोन्नतम् (१४) १० उत्पाटितोन्मूलितार्थमुद्धृतं
[उरपश्यः, उन्मुखः (२ त्रि), 'उन्मुख' के २ नाम हैं ] ॥ २ [गृह्यः, पक्षः (+ पचयः । २ त्रि), 'पक्ष (तरफदार) के २ नाम हैं] ॥
३ [ न्बुब्जः, अधोमुखः (१ त्रि) 'कुबड़ा या नीचे मुख झुकाये हुए' के २ नाम हैं ] ॥
४ क्षेपिष्ठः, सादिष्ठः, प्रेष्ठः, वरिष्ठः, स्थविष्ठः, बंहिष्ठः, ( ६ त्रि), 'बहुत जल्द, बहुत खोटा या छोटा, बहुत प्रिय, बहुत बड़ा, बहुत मोटा,
और बहुत ज्यादा' का क्रमशः - नाम है ॥ __ ५ साधिष्ठः, द्राविष्ठः, स्फेष्ठः, गरिष्ठः, हृसिष्टः, वृदिष्ठः (६ त्रि), 'बहुत भला, बहुत लम्बा, बहुत स्थिर, बहुत भारी, बहुत छोटा और बहुत प्रधान' का मशः १-१ नाम है ॥
६ [ग्राम्या, ग्रामेयकः, प्रामीणः (१), 'देहाती' के ३ नाम हैं ] ॥
७ [आच्छिन्नः, बलातः (२ त्रि), बलपूर्वक (जबर्दस्ती से) पकड़े या छिने हुए' के ' नाम ] ॥
८ [चरितम् , मुषितम् , मुष्टम् (३ त्रि), 'चुराये हुए' के ३ नाम है ॥ ९ [ स्थपुटम् , न तोन्नतम् (१ त्रि), 'ऊँचेनीचे' के २ नाम है ॥ १. [उपारितम , उन्मूलितम् , उद्धतम् (३ न), 'उखाड़े हुप' के नाम है। १. 'बहुलप्रकर्षाः ' इति पाठान्तरम् । 'पीवर' इति पाठस्त्वयुक्तः चन्दोमङ्गात् । 'पौव' इति पाठे नान्तो युक्तः' इति मा० दी। परमत्रार्याछन्दसो लक्षणस्य सर्वथा सातु समन्वयेन च्छन्दोमनामावाच्चिन्स्येय मुक्तिः ।
२. 'ग्राम्ये..... स्फुटे" स्ययं क्षेपकांशः क्षी. स्वा. व्याख्यायो 'वाच्यं च-'ग्राम्ये... स्फुटे' इत्येवं मूत्रमात्रमुपलभ्यते। अस्य च प्रकृतोपयोगितयाऽयं मया मू क्षेपकरवेन स्थापितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org