________________
३४८
अमरकोषः।
[द्वितीयकाण्डे
-१ पु पिश्चटम् ॥ १०५ ।। रङ्गव २ अथ पिचुस्तूलो६ऽथ कमलोत्तरम् । स्यात्कुसुम्भं वह्निशिखं महारजेनमित्यपि ॥ १०६॥
मेषकम्बल ऊर्णायुः शशोणे शशलोमनि । ६ मधु क्षौद्रं माक्षिकादि ७ मधूच्छिष्टं तु सिक्थकम् ।। १०७ ॥ ८ मनःशिला मनोगुप्ता मनोहा नागजिबिका। ९ नेपाली कुनटी गोला
पुः पिच्चटम् , राम, वनम (+मुहङ्गम् , आलानम् । ४.न), 'रांगा' के ४ नाम हैं॥
२ पिचुः, तूलः (+ पिचुतूलः, पिचुः।१५), 'कई कपास' के २ नाम हैं।
३ कमलोत्तरम् , कुसुम्भम, वद्विशिखम , महारजनम् ( ४ न ), 'कुसुम (घ) के फूल' के ४ नाम हैं।
४ मेषकम्बलः, ऊर्णायुः (२ पु) भंडके बालके कम्बल' के नाम हैं। ५शशोर्णम् , शशलोम (= शशलोमन् । २ न), 'खरगोश के रोएं' के २ नाम हैं।
मधु, चौद्रम् ,'मासिकम् , मादि ( + ग्रामरम , वाटकम् , पौत्तिकम् , सारघम्,... । ३ न), 'मधु शहद' के नाम हैं।
७ मधूच्छिष्टम् , सिक्थकम् (न), 'शहदसे निकाले हुए मोम' के २ नाम हैं।
मनःशिला, मनोगुप्ता, मनोहा, नागबिहिना ( + नागनिहा, शिला । स्त्री), 'मनसिल' के ४ नाम हैं।
९ नेपाली ( + शिला), कुनी, गोला (१ खो), 'नेपाली मैनसिल' के ३ नाम हैं। (भा.दी. आदिक मतसे 'मनःशिला'....... ७ नाम 'मैनशिल' के ही हैं।
१. रजवङ्गेऽथ पिचुलः' इत्यत्र पाठे तु 'इदेविनं प्रगृह्यम्' (पा. सू० १।१।११) इति प्रगृह्यसंज्ञायां 'प्लुतप्रगृह्या- (पा.स. ६१३१२५) इति प्राप्त प्रकृतिमावामाबो गजनिमीलिकयेत्यवधेयम् ॥
२. माक्षिकं तैलवणे स्याद् घृतवर्ण तु पौत्तिकम् ।
विशेयं भ्रमरं श्वेतं चौद्रं तु कपिदं स्मृतम् ॥१॥ इति निम्युक्तभेदाविवक्षयेयमुक्तिरित्यवधेवम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org