________________
३२६
अमरकोषः।
[द्वितीयकाण्डे
१. अनशाया बुभुक्षा क्षुद्१ ग्रासस्तु कवलः पुमान् ॥ ५४॥ ३ सपीतिः स्त्री तुल्यानं ४ सन्धिः स्त्री सहभोजनम्। ५ उदन्या तु पिपासा तृट् त६ जग्धिस्तु भोजनम् ॥ ५५ ॥
जेमनं लेह आहारी निघालो म्याद इत्यपि । ७ सौहित्य तर्पणं तृतिः ८ फेला भुक्तसमुज्झितम् ॥ ५६ ।। ९ काम प्रकामं पर्याप्त निकामेष्टं यथेसितम् । १० गोपे गोपालगोसञ्जयगोधुमाभीरबल्लवाः ।। ५७ ।।
, अशनाया, बभुक्षा, हुत् ( = शुध् । + क्षुधा, पहा । ३ स्त्री), 'भूख के ३ नाम हैं।
२ प्रासः, कवला ( २ पु ), 'प्रास, कौर' के २ नाम हैं । ३ सपीतिः (स्त्री), तुख्यपानम् (न), 'साथ में पान करने के २ नाम हैं।
४ सन्धिः (स्त्री), सहभोजनम् (न), 'साथमें भोजन करने के २माम हैं।
५ उदन्या, पिपासा, तृट् (= तृष् । + तृषा, तृष्णा ।। स्त्री), तपः (१) 'प्यास' के ४ नाम हैं।
६ जग्धिः (स्त्री), भोजनम् , जेमनम् ( + जमनम् , जवनम् । २ न), लेहः ( + लेप.), माहास, निघासः ( + निघसः),न्यादः ( + अभ्यवहारः पु, प्रत्यवसानम् , खादनम्, अशनम् , भक्षणम् । ४ पु), भोजन के ७ नाम हैं।
७ सौहित्यम्, तर्पणम् (२ न), तृप्तिः (स्त्री,) तृप्ति, अघाने के ३ नाम हैं।
८ फेला (+फेली, पिण्डोलिः । स्त्री), भुक्समुग्मितम् (न), 'लाकर छोड़े हुए जूठे के २ नाम हैं।
९ कामम , प्रकामम , पर्याप्ठम् , निकामम् , इष्टम् , यथेप्सितम् (६ कि माविशेषण), 'इच्छानुसार, काफी, मतलबभर' के नाम हैं ।
१. गोपा, गोपाला, गोसंख्या, गोधुक (= गोदुह् । + गोदुहः ), भाभीर: (+ अभीए), बकवा (६३), 'महीर, गोप, ग्वाला' के नाम है ।
• माहारो निषसोप्रति पाठान्तरम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org