________________
३२५
वैश्यवर्ग: ९] मणिप्रभाव्याख्यासहितः ।
१ घृतमाज्यं हविः सपिरनवनीत गयोद्धतम् । ३ तत्त है यनवीनं यद्धयोगोदोहोघृतम् ।। ५२ ।। ४ दण्डानं कालगोगमारिष्टन कोरसः । ५ तश्विभथितं पाहामावर्धाग्दु निजलम् । ५३ ।। ६ भण्डं दधिभवं मस्तु पीयूषोऽभिनवं पयः ।
1 घृतम् , पाध्यम् , हविः ( = हविस । + हविष्यम् ), सर्पिः (= स. पिस् । ४ न), 'धी' के ४ नाम हैं ।
२ नवनीतम् , नवोद्धृतम् (२ न), 'मक्खन' के २ नाम हैं ।
३ हैयङ्गवीनम् (न), 'नैनू' अर्थात् 'एक दिन के बालो दूधसे निकाले हुए मक्खन' का १ नाम है।
४ दण्डाहतम् , कालशेयम् , अरिष्टम् ( ३ न), गोरसः (पु), 'मथनीले महे ( मथन किये) हुए गोरस' के ३ नाम हैं ।
५ तक्रम् , उदश्वित् ( + उदश्चितम्), मथितम् ( न), 'चौथाई पानी, आधा पानी और विना पानीवाले दही' के क्रमशः 1-1 नाम है। ('धन्वन्तरिने 'दुगुने पानीवाले दहीका 'श्वेतरसम्', माधे पानीवाले दहीका 'उदश्वितम्', तिहाई पानीवाले दहोका 'तक्रम्' और विना पानीवाले दहीका 'मथितम्' नाम है' ऐसा कहा है")॥
६ मस्पु (न), भा० दी. के मत से कपड़े में बांधकर निकाले हुए दहीके पानी' का और महे• के मतसे 'दहीकी छाल्ही' (जमे हुए दहीकी, मलाई, उपरी भाग) का । नाम है।
पीयूषः (+पेयूषम् । पु । +न), 'थोड़े दिनकी या सात दिन तककी व्याई हुई गायके दूध' अर्थात 'फेनुस' का नाम है। १. तदुक्तं धन्वन्तरिणा-'द्विगुणाम्बु श्वेतरसमझेदकमुश्वितम् ।
तक्रं त्रिमागमिन्नाम्बु केवलं मथितं स्मृतम् ॥ १॥ इति ॥ २. 'पीयूषं सप्तदिवसावधितीरे तथाऽमृते' (मेदि पृ० १८३ श्लो० ४१) इति मेदिन्युक्ते, तथैव विश्वकोषोकेश्च 'सप्त दिवसावधिप्रसूताया गोः पयसः 'पीयूष' संबा; अतःपरन्तु श्रीरादिसंशैव । इलायुषस्तु 'ऊपस्यं क्षीरं स्याद् दुग्धस्तन्यं पयश्च पीयूषम्' (अमि. रस्न०२।१९९) इति 'पीयूष शम्दस्य सामान्यतः क्षीरपर्यायतामेबाहेस्यवधेयम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org