________________
अमरकोषः।
[द्वितीयकाण्ड
---१ हारा स्थाबन्धनालये। २ पुंसि भूम्य सदः प्राणाय ३ जीबोडसुधारणम् ।। ११९ ॥ ४ आजीवितशाली ना ५ 'जीरादुर्जी वनौषधम् ।
इति क्षत्रियदर्गः ॥ ८॥
९. अथ वैश्यवर्गः। ६ ऊरख्या ऊरुजा अर्या वश्या भूनिस्पृशा शिः। ७ आजीवो जीविका वार्ता 'वृत्तिर्वर्तनजीवने ॥ १ ॥
१ कारा (स्त्री), बन्धनालयम् (भा. दी०, न), 'जेल' के नाम हैं ।
२ असवः (= असु), प्राणाः (१ पु निस्य ब. व.)'प्राण' के २ नाम हैं।
३ जीवः (पु), असुधारणम् (भा० दो०, न ), 'जीने, प्राणको धारण करने' के २ नाम हैं ॥ ___४ आयुः (= आयुस् न ), जीवितकालः (भा० दी०, पु), 'उन्न, आयु' के २ नाम हैं।
५ जीवातुः (पु न), जीवनौषधम् (भा० दी०, न ), 'जिलानेवाली दवा' के २ नाम हैं। (जैसे-लघमजी के लिये संजीवनी बूरी...")॥
___इति क्षत्र स्वर्गः ॥ ८॥
९. अथ वैश्यवर्गः। ६ अरव्यः, 'जरुजः, अर्यः, वैश्यः, भूमिस्पृक् ( = भूमिस्पृश्), विक ( = विश् । ६ पु), 'वेश्य' के ६ नाम हैं ।
७ आजीवः (पु), जीविका, वार्ता, वृत्तिः (३ स्त्री), वर्तनम् (+ वेतनम्), जीवनम् (२ न), 'जीविका वेतन' के ६ नाम हैं ॥
१. 'जीवातु विनौषधम्' इत्युपाध्यायः' इति क्षो० स्वा० ॥ २. 'वृत्तिवेतनजीवने' इति पाठान्तरम् ॥ ३ ब्रह्मणोऽस्य मुखमासीवाहू राजन्यः कृत अरू तदस्य याश्या' इति श्रुत्युक्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org