________________
वर्ग: ८ ]
मणिप्रभाव्याख्यासहितः ।
१ स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥ २ " प्रमयोऽस्त्री दीर्घनिद्रा हिंसा संस्था प्रमीलनम् ' (२७) ३ परासुप्राप्त पञ्चत्वरेतप्रेतसंस्थिताः ।
११७ ॥
मृतप्रमीती त्रिष्वेते ४ चिता चित्या चितिः स्त्रियाम् ॥ ५ कबन्धोऽस्त्री क्रियायुक्तमपमूर्ध कलेवरम् । ६ श्मशानं स्यात्पितृवनं ७ कुणपः शवम स्त्रियाम् ॥ ११८ ॥ ८ प्रग्रहोपग्रहौ द्यां -
१ पञ्चता ( + पञ्चस्वम् न । स्त्री ), कालधर्मः ( + कालः ), दिष्टान्तः, प्रलयः, अध्ययः, अन्तः, नाशः ( ६ पु ), मृत्युः ( पु स्त्री ), मरणम् ( न ), निधनः (पुन), 'मृत्यु' के १० नाम हैं ॥
२ ( प्रमयः (पुन), दीर्घनिद्रा, हिंसा, संस्था ( ३ स्त्री ), प्रमीलनम् ( न ), 'मरने' के ५ नाम हैं ] ॥
३ परासुः प्राप्तपञ्चस्वः, परेतः, प्रेतः, संस्थितः मृतः, प्रमीतः (. ७ न्त्रि ), 'मरे हुए' के ७ नाम हैं ॥
४ चिता, चित्या, चितिः ( ३ स्त्री ), 'चिता' के ३ नाम हैं ।
,
३०५
५२ कबन्धः ( + रुण्डः । पुन ), 'घड़, विना शिरके शरीर' का १ नाम है ॥
६ श्मशानम्, पितृवनम् ( + पितृकाननम्, प्रेतचनम्, करवीरम् । २ न ), 'श्मशान' के २ नाम हैं ॥
७ कुणपः (पु), शवः ( पु न ), 'मुर्दे' के २ नाम हैं ॥
८ प्रग्रह, उपग्रहः ( २ पु ), बन्दी ( + वन्दी । स्त्री ), महे० मतसे 'कैदी, बँधुआ, गिरफ्तार' के और भा० दी० मतले 'बन्दीगृह ( कोत, हवाहात ), ३ नाम हैं। ( यहाँ महे० का मत ठीक प्रतीत होता है' ॥
2. अयमंशः क्षी० स्वा० व्याख्याने समुपलभ्यते इति क्षेपकरूपेणात्र निहितः ॥ २. कबन्धलक्षणं यथा
'युद्धे योद्धृषु शुरेषु सहस्रं कृत्तमृद्धंसु ।
तदावेशास्कबन्धः स्यादेको मूर्द्धा क्रियान्वितः ॥ १ ॥ इति ॥ उपचारात्सामान्यतः शिरोद्दीन कलेवरेऽपि कवन्यशब्दव्यवहार इत्यवधेयम् ॥
२० अ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org