________________
अमरकोषः। [हितीयकाण्डे. मृधमाकन्दनं संख्यं समीकं 'सापरायिकम् । अस्त्रियों समरानीकरणाः कलहविग्रहौ ॥१०॥ संग्रहारराभिसंपातकलिसंस्फोटसंयुगाः अभ्यामर्द समाधातसंग्रामाभ्यागमाहवाः ॥१०५॥ समुतायः स्त्रियः संयत्समित्याजिसमिद्यधः । १ नियुद्धं पाहुयुद्ध२ऽथ तुमुलं रणसंकुले ॥ १०६ ॥ ३ वडा तु सिंहनादः स्यात् ४करिणां घटना घटा । ५ कन्दनं योधसंरावो ६ बृहितं करिगर्जितम् ॥१७॥
भास्कन्दनम् , संख्यम, समीकम , सांपरायिकम (+संपरायकम् । १० न), समरः, अनीका, रणः (३ पुन), कलह, विग्रहः, संप्रहार, अभिसंपाता, कलिः, संस्फोटः ( + संस्फेटः, संफेटः), संयुगः, मस्यामदः ( + अमिमदः), समाघाता, संग्रामः, माहवा, समुदायः (१३ पु), संयत् (+पु), समितिः, आजिा, समित् , युत् ( = युध । ५ नो), 'लड़ाई, युद्ध' के ३१ नाम हैं ।
१ नियुद्धम् , बाहुयुद्धम् (१ न ), 'कुस्ती, दङ्गल' के २ नाम हैं ।
२ तुमुलम् , रणसंकुलम् (भा० दो० । २ न), 'खूब जमकर लड़ाई होने या व्याकुल होने क२ नाम हैं ।
३ वेडा (+चवेला । स्त्री), सिंहनादः (पु), 'लड़ाईमें सिंहके समान गर्जने के २ नाम हैं।
४ घटना (भा० दी०), घटा (२ सो), 'हाथियों के झुण्ड' के २ नाम हैं ।
५ क्रन्दनम् (न), योधसंरावः (भा० दी०, पु), 'स्प से प्रतिपक्ष धाले योद्धाओको ललकारने या बुलाने के २ नाम हैं।
५ बृंहितम्, करिगर्जितम् (न), 'हाथियोंके गर्जने के २ नाम हैं।
१. 'संपरायकम्' इति पाठान्तरम् ॥
२. 'सप्रहारामिसंपातकलिसंस्फेटसंयुगाः' इति युक्तः पाठः' इति क्षो. स्वा० । 'संकेर इति तु मरत' इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org