________________
स्त्रियवर्गः ४] मणिप्रभाव्याख्यासहितः ।
-१ विपत्त्यां विपदापदौ । २ आयुधं तु प्रहरणं शस्त्रास्त्र३मथास्त्रियौ ।। ८२ ॥
धनुश्चापौ धन्वनारासनकोदण्डकार्मुकम् । इष्वासो४ऽष्यथ कर्णस्य कालपृष्ठं शरासनम् ।। ८३ ॥ ५ कपिध्वजस्य गाण्डीवगाण्डिवौं पुनपुंसकौ । ६ कोटिरस्याटनी ७ गोधे तले ज्याघातवारणे ॥२४॥ ६ लस्तवस्तु धनुर्मध्यं ९ मौर्वी ज्या शिञ्जिनी गुणः । १० स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ।। ८५॥
विपत्तिः, विपत् ( = विपत् । + विपदा), भापत् ( = आपद् । + आपत्तिः, आपदा । ३ स्त्री), 'आपत्ति' के ३ नाम हैं ।
२ आयुधम् , प्रहरणम् , शस्त्रम्, अस्त्रम् ( न), 'हथियार' के ४
३ धनुः ( = धनुस। + धनुः पु, अनूः स्त्री ), चापः (२ पु न ), धन्व (= धन्वन् । + धन्दम् ), शरासनम, कोदण्डम् , कार्मुकम् (४ न ), इत्रासः ( + भासः । पु), 'धनुष' के ७ नाम हैं ।
४ काल पृष्टम् (न), 'कर्णले धनुष' का १ नाम है ॥ ५ गाण्डीवा, गाण्डिवः (२ पु न ), 'अर्जुनके धनुष' के २ नाम हैं।
६ कोटिः ( + कोटी), अरनी ( + अनिः । १ स्त्री), 'धनुषके दोनों छोर (किनारे ), के २ नाम है।
गोधा (स्त्री), तलम् (न), 'दस्ताना' अर्थात् 'धनुषकी तांतके चोटसे बचने के लिये हायमें पहनने के लिए जो चमड़े भादि का बनाया जाता है उसके १ नाम हैं।
स्तकः (पु), धनुर्मध्यम (भा. दी. न), 'धनुषके बीचवाले भाग' के २ नाम हैं।
९ मौर्वी, ज्या, शिञ्जिनी (३ सी), गुणः (पु), 'धनुषकी डोरी, या तांत' के नाम हैं।
१.प्रत्यालीठम् , पालीहम् (२न), आदि (बादिसे 'समपादम् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org