________________
|| श्रीः॥ नामलिङ्गानुशासनम्
नाम
अमरकोषः
प्रथमं काण्डम् १ यस्य शानदयासिन्धोरगावस्यानघा गुणाः । सेव्यतामक्षयो धीराः स धिये चामृताय च ॥१॥
विश्वेषां करणैरगोचरमपि प्रज्ञाशा पश्यता
यत्प्रत्यक्षमपश्चिमं कृतिरिह स्वःश्रेयसे योगिनाम् । आरभ्याणु महत्तमावधि परं यद्व्यापकं सर्वतो
वन्दे निर्गुणमेष पाणियुगलं बद्ध्वाऽऽनतस्तन्महः ॥ १॥ आसृष्टि प्रलयावधि त्रिभुवने विस्तारसिन्धोः परं
यस्या द्रष्टुमपि क्षमो न यदि चेस्पारङ्गतौ का कथा । ब्रह्मश्रीशशिवादिभिश्च सततं ज्ञानाय योपास्यते ।
___तां वाचामधिनायिका भगवतीं श्रीशारदामाश्रये ॥ २ ॥ मन्थाचलाषिलपयोधिविनिस्सृतेन दृष्ट्वा ज्वलज्जगदिदं गरलेन शीघ्रम् । पीत्वा हसंस्तदभिरक्षितवान् भृशं यस्तनोलकण्ठचरणाम्बुजमाश्रयामि ॥३॥
१ श्री अमरसिंह अपने रचे जानेवाले इस ग्रन्थको निर्विघ्नतापूर्वक समाप्ति तथा प्रसिद्धि होने के लिये और व्याख्याता तथा अध्येताओं (पढ़नेवालों ) के उपदेशके लिये यथाचार' किए हुए मङ्गलाचरणको पहले लिखते हैं-'यस्य शान..."हे पण्डितो! अतिगम्भीर, ज्ञान और करुणाके समुद्र, जिसके निर्मल क्षमा आदि गुण हैं; उस अविनाशीकी आपलोग धन और मोक्ष के लिये सेवा करें ।
१. 'प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते' इति न्यायात्। 'मङ्गलादीनि हि शास्त्राणि प्रथन्ते, वीरपुरुषाणि च भवन्ति, आयुष्मत्पुरुषाणि चाध्येतारश्च सिद्धार्था यथा स्युः' इति मान्योक्तेश्च ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org