________________
ब्राह्मवर्गः ] मणिप्रभाव्याख्यासहितः।
२४७ १ हव्यपाके चरुः पुमान् ॥२२॥ २ आमिक्षा सा तोणे या क्षीरे स्यादधियोगता। ३ 'धुवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा ॥२३॥ ४ पृषदाज्यं सदध्याज्ये ५ परमान्नं तु पायसम् । ६ हव्य ७ कन्ये देवपित्र्ये अन्ने~~~.................~~~~~~..........mx
१ वरुः (पु), 'अग्निमें हवन किये जानेवाले अन्न' का १ नाम है।
२ आमिक्षा ( + आमीक्षा मु० । स्त्री), 'औटे हुए गर्म दूध दही छोड़नेपर उत्पन्न विकार विशेष या डाँछ' का १ नाम है ॥
३ शुवित्रम् ( + धविनम् । न ), 'यज्ञ में आग सुलगाने के वास्ते मृगचर्सके बने हुए पंखे' का १ नाम है ॥
४ पृषदाज्यम् (+ पृषातकम् । न) 'दही मिले हुए घी' का । नाम है ॥ ५ परमानम , पायपम् (२ न ), 'स्वीर, हविष्य' के २ नाम हैं ।
६ हव्यम् (न), 'देवान्न' अर्थात् 'हवनके द्वारा देवताओंके उद्देश्यसे दिये जानेवाले भन्न-विशेष' का १ नाम है ॥
७ कव्यम् (न), "पित्र्यान' अर्थात् 'ब्राह्मण भोजनादिके द्वारा पितरों के उद्देश्यसे दिये जानेवाले लम-विशेष' का नाम है।
तेषां नामानि च तेनैवोक्तानि । तथा हि
'उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका। गायत्र्युष्णिगनुष्टुप् च बृहती पक्तिरेव ॥१॥ विष्प च जगती चैव तथाऽतिजगती मता। शक्करी सातिपूर्वा स्यादष्टयस्यष्टी ततः स्मृते ॥ २॥ धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिरास्कृतिः। विकृतिःसंस्कृतिश्चापि तथाऽतिकृतिरुत्कृतिः ॥३॥
इति वृत्तरत्नाकरः ११९-२१॥ गङ्गादासश्छन्दोमअान्तु 'उक्ता-अस्युक्ता-शकरीणां स्थाने 'उक्था' अत्युक्या, शकरी' इत्येवं नामान्याह ।।
१. 'पवित्रं-' इति पाठान्तरम् ॥ २. 'देवपित्र' इति पागन्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org