________________
२५५
ब्रह्मवर्गः ७] मणिप्रभाव्याख्यासहितः।
१ आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते ॥ १७ ॥ २ वेदिः परिष्कृता भूमिः ३ समे स्थण्डिलचघरे । ४ अषालो यूपकटका ५ कुम्वा सुगहना वृतिः॥१८॥ ६ यूपा तम ७ निमन्थ्यदालणि स्वाणियोः। ८ 'दक्षिणाग्निर्हपत्याहवनीयौ त्रयोऽग्नयः ॥ १९॥
। २ भाग्नीध्र, ऋविक (= ऋत्विज ), याजकः (३ पु), यश करनेवाला यजमान धन आदिसे जिसका वरण करे उन माग्नीध्र मादि (ब्रह्मा, उद्गाता, होता, अध्वर्यु,...१७३) या करानेवाले ब्राह्मणों के ५ नाम हैं ।
२ वेदिः (+वेदी । स्त्री), 'यज्ञके लिये डमरू-तुल्याकार बनाई हुई या साफ की हुई भूमि' का १ नाम है ॥
२ स्थण्डिकम, पत्थरम् (२ न), 'यसके लिये साफ किये गये स्थान-विशेष' के २ नाम हैं । ('सम्प्रति चत्वर शब्दको चबूतरा के अर्थ में भी प्रयुक्त किया जाता है।
४ चषालः, यूपकटकः ( भा. दी० । २), 'यास्तम्भके ऊपर बलयाकार (गोल) बनाये हुए काष्ठ-विशेष' के २ नाम हैं।
५ कुम्था (स्त्री), 'वण्डाल, अन्त्यज आदि यक्षको न देख सके, इस निमित्तसे यज्ञभूमिके चारों तरफ बनाये हुए घेरेका नाम है।
६ यूपाग्रम् , तर्म ( = तमंन् । २ न)'यश-स्तम्भके ऊपरी भाग के २ नाम हैं॥
७ अरणिः (पु स्त्री) 'जिसको परस्परमें रगड़कर यहार्थ अनि निकाली जाय, उस काष्ठ-विशेष' का १ नाम है ।
८ दक्षिणाग्निः, गार्हपत्यः, आहवनीयः (३ पु), ये ३ "अग्निके भेद हैं। १. 'कचित्तु प्रयाणां द्वन्दः पठयत' इति भा० दो० ॥ २. तथा हि कात्यः-'धृताः कुर्वन्ति ये यशमृरिवजस्ते-' इति ॥
३. 'आधशब्दात् 'पोतृतप्रशास्तृब्राह्मणाच्छंस्यच्छावाग्ग्रावस्तुद्ब्रह्ममैत्रावरुणप्रतिप्रस्थात. प्रतिहन्तनेष्टनेतृसुब्रह्मण्याः' इत्थं सप्तदशस्विनः' इति क्षी० स्वा०॥ ४. ब्राह्मणसर्वस्वे हलायुधेन पनामय उकास्तथा हि
'बावसथ्याहवनीयौ दक्षिणामिस्तथैव च । अन्वाहार्यों गाईपत्य इत्येते पञ्च वहयः॥१॥इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org