________________
२४४
अमरकोषः।
[द्वितीयकाण्हे१ समज्या परिषद्गोष्ठी सभासमितिसंसदः ।
आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ।। १५ ॥ २ प्राग्वंशः प्राग्यविर्गेहाद ३ सदस्या विधिदर्शिनः । .४ सभासदः सभासमारा:सस्या: सामाजिकाश्च ते ।। १६ ।।
५ मध्वयूद्रातहोतारो यजुःसामग्विदः क्रमात् ।
, समस्या, परिषत् ( = परिषद् । + पत् = पर्षद् ), गोष्ठी, सभा, समितिः, संसत् ( = संसद् ), आस्थानी ( ७ स्त्री), भास्थानम् (न), सदः ( = सदस् न स्त्री), "सभा' के नाम हैं। ('सम्प्रति सभा शब्दका सामान्यतः व्यवहार किया जाता है')॥
प्राग्वंशः (पु), 'हवनशालाके पूर्व तरफ यजमानको बैठने के लिये बनाये हुए स्थान या गृह-विशेष'का १ नाम है ॥ .
३ सदस्यः (पु), 'यज्ञमें न्यूनाधिक विधिको देखनेवाले ऋत्विगः विशेष' का नाम है ॥
४ सभामत् ( = सभासद् ), सभास्तारः, सभ्यः, सामाजिकः ( ४ पु), 'सभासद' के नाम हैं । __ ५ अश्वयुः, उद्गाता ( = उद्गातृ ), होता ( = होत् । ३ पु), 'यजुर्वेद, सामवेद और ऋग्वेद जाननेवाले' का क्रमशः 1-1 नाम है ॥
महर्षियाचवस्स्येनाप्युक्तन्'बलिकर्मस्ववाहोमस्वाध्यायातिथिसरिक्रयाः। भूतपित्रमरब्रह्ममनुष्याणां महामखा॥१॥
इति याश० स्मृतिः ॥१०२ ॥ यथा वा-पाठो होमश्वातिथीनां सपर्या तर्पणं बलिः।
पते पत्र महायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १॥ इति ॥ १. यथा समाक्षणं मनु:
'यरिमन्देशे निषीदन्ति विप्रा वेदविदखयः। रामवाधिकृतो विद्वान् बामणस्वासमा विदुः ॥१॥ इति मनुः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org