________________
मनुष्यवर्गः ६ ]
मणिप्रभाव्याख्यासहितः ।
-१ चानु नेत्राम्बु रोदनं चात्रमधु च ॥ ९३ ॥ २ अपाङ्गी नेत्रयोरन्ती ३ कटाक्षोऽपाङ्गदर्शने । ४ कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥ ५ उत्तमाङ्गं शिरः शीर्ष मूर्धा ना मस्तकोऽस्त्रियाम् ।
६ चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः ।। ९५ ।। ७ तदूवृन्दे कैशिकं कैश्य ८ मलकाश्चर्ण कुन्तलाः ।
९ ते लताटे भ्रमरकाः १० काकपक्षः शिखण्डकः ॥ ९६ ॥
.
१ असु, नेत्राम्बु, रोदनम्, अस्रम् अश्रु ( + बाष्पम् । ५ न ), 'आँसू' के ५ नाम हैं ॥
२१६
२ अपाङ्गः ( पु ), 'आँखों के किनारेवाले भाग' का १ नाम है ॥
३ कटाक्षः ( पु ), ( + अपाङ्गदर्शनम्र, न ), 'कटाक्ष' का नाम है ॥ ४ वर्णः, शब्दग्रहः ( २ पु ), श्रोत्रम्, श्रुतिः (स्त्री)
श्रवणम्, श्रवः
( = श्रवस् । शेष ३ न ), 'कान' के ६ नाम हैं ॥
५ उत्तमाङ्गम् ( + वराङ्गम् ), शिरः ( = शिरस् । + शिरः = शिर, ' पु), शीर्षम् ( ३ न ), मूर्धा (= मूर्धन्, पु ); मस्तकः ( पुन ), 'सिर' मस्तक' के ५ नाम हैं ॥
६ चिकुरः ( + चिकूरः, चिहुरः ), कुन्तलः, बाळ ( + बालः ), कचः, देशः, शिरोरुहः ( + शिरसिजः, मूर्ध्वजः । ६ पु ), 'केश, बाल' के ६ नाम हैं ॥ ७ कैशिकम्, कैश्यम् ( १ न ), 'केशके समूद' का १ नाम है ॥ ८ अलकः, चूर्णकुन्तलः ( २ पु ), अंगूठिया बाल' के २ नाम हैं |
९ भ्रमरकः ( पु ), 'काकुल' अर्थात् 'बुलबुली यानी ललाटपर लटके हुए बाल' का नाम है ।
१०] काकपक्षः, शिखण्डकः ( + शिखाण्टकः । २ पु ), 'काकपक्ष' अर्थात् 'लड़कों का जूड़ा, जुलुफी, शिखा सामान्य के २ नाम हैं ।
१. "शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा' इत्युक्तेरिति बोध्यम् ॥
२. 'कुन्तला मूर्धजाः शस्ताश्चिकुराधिहुरास्तथा' इति दुर्गोक्तेः । किन्तु 'चिहुर' शब्दस्य प्राकृत एव बाहुल्येन प्रयोग उपलभ्यते न तु संस्कृत इत्यवधेयम् ॥
३. "क्षत्रियाणां चूडा 'काकपच' इति गौडः इति श्री० स्वा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org