________________
२१८ अमरकोषः ।
[द्वितीयकाण्डे१ अधस्ताशिबुकं २ गण्डौ कपोलौ ३ ततारा हनुः ॥९०॥ ४ रदना दशना दन्ता रक्षा ५ स्तालु तु काकुदम् । ६ रसमा रसना जिह्वा ७ प्रान्तावोष्ठस्य' सृविती ।। ६२ ८ ललाटमलिकं गोधि ९ का अग्न्यां वो स्त्रियो। १० कूर्चमस्त्री भ्रवामध्यं ११ तारकाऽक्ष्मः कनीनिका ।। ९२ ।। १२ लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी।
इग्दृष्टी. चिबुकम् (न), 'आंठ और ठुड्ढीके नीचेवाले भाग' का । नाम है। २ गण्डः , कपोल: (+कटः । २ पु), 'गाल' के २ नाम हैं । ३ हनुः (स्त्री), 'दाढी, लुडढी' का नाम है ।
४ रदनः, दशनः, दन्तः (+दंष्ट्रा, स्त्रो), रदः ( ४ पु ), 'दाँत' के ४ नाम हैं।
५ तालु, काकुदम, (२न), 'तालु' के २ लाम हैं ।
६ रसज्ञा, रसन्ना ( + रशना । +न'), जिह्वा ( + लोला। ३ स्त्री) 'जीभ'के ३ नाम हैं।
७ सृक्विणी ( = सृविती स्त्री । + सृकिणी = मुकिणी स्त्री; मृति - मृछिन् , - सृक्ति; सृक = सृक्छन् ; सूकम-सृक, सृक्ति-मकन् , = सृक्कि; सृक 3 सकन् ; सूकम् = सूक्क ८ न ), 'मोठझे दानों किनारों' का १ नाम है ॥
८ ललाटम, अलिकम् ( = लीकम्, भलम । २ न ), गोभिः (पु), 'बलाट' के ३ नाम हैं।
९ भ्रः (स्त्री), 'मोह' का नाम है ॥ १.कूर्चम् (न पु), 'दोनों भौहर बीचवाले भाग' का १ नाम है ।
" तारका, कनीनिका (भा. दो०,ही. स्वा० । २ स्त्री) 'आँखकी पुतली' के नाम हैं।
१९ोचनम् (+विलोचनम् ), नयनम्, नेत्रम्, ईक्षणम्, चतुः (=चनुस्, अलि(६न), हक (%D श), दृष्टिः (२ स्त्री), 'आँख' के ८ नाम हैं ।
१. सकिणी" इति पाठान्तरम् ॥ २. या श्रीहर्ष:-"पित्तेन दूने रसने..." इति नैषधः ॥ ३१९४ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org