________________
मनुष्यवर्गः ६ ]
मणिप्रभाव्याख्यासहितः ।
२११
१ स्यात्कर्परः कपालोऽस्त्री २ कीकसं कुल्यमस्थि च ॥ ६८ ॥ ३ स्याच्छरीरास्थिन कङ्कालः ४ पृष्ठास्थिन तु कशेरुका । ५ शिरोऽस्थनि करोटिः स्त्री ६ पार्श्वास्थिनि तु पर्शुका ॥ ६९ ॥ ७ अङ्कं प्रतीकोऽवयवोऽप ८ ऽथ कलेवरम् ।
मात्र वपुः संहननं शरीरं नर्म fane: !! Go || कायो देदः क्लीवपुंसोः स्त्रियां सूरितुस्तनूः । ९ पादाग्रं प्रपदं १० रदः पदरिणोऽस्त्रियाम् ॥ ७१ ॥ गूथम्, वर्चस्कम् ( २ पु न ), विष्ठा, विट् (= विशू । + विट् विष् । २ स्त्री ), 'विष्ठा, पाखाना' के ९ नाम हैं ॥
१ कर्पूरः ( पु ), कपालः ( पु न ) 'कपाल' के २ नाम हैं ॥
२ कीकसम, कुल्यम्, अस्थि ( ६ न ), 'हड्डी' के ३ नाम हैं ॥
३ ( + शरीरास्थि न ), कङ्कालः ( + करङ्कः । पु), 'कङ्काल' ठठरी' का १ नाम है ॥
४ ( + पृष्ठास्थिन ), 'पीठके बोचकी हड्डी' का १
कशेरुका ( + कशारुका । स्त्री ), 'रीढ़' अर्थात् नाम है ॥
करोटि ( + करोटी । स्त्री), 'खोपड़ी' का
५ ( + शिरोऽस्थि न ), १ नाम है ॥
६ ( + पार्श्वास्थि, न), पर्शु का ( + पशूंः । ख), 'पंजड़ो' का १ नाम है ॥ ७ अङ्गम् ( न ), प्रतीकः, अवयवः, अपघनः ( ३ पु ), 'शरीर के मन' ४ नाम हैं । ( 'जैसे - हाथ, पैर, शिर, मुख, " ') "
.......
८ कलेवरम्, गात्रम्, वपुः (= वपुष् ), संहननम्, शरीरम्, वर्म ( = वर्त्मन् । ६ म ), विग्रहः कायः ( २ पु ), देहः ( पु न ), मूर्ति, तनुः ( + तनुः = तनुस् ), तनूः (३ त्री), 'शरीर, देह' के १२ नाम हैं ॥
"
९ पादाग्रम् प्रपदम् ( १ न ), 'पैरका चौवा' अर्थात् 'पैर के आगे वाले हिस्से' के २ नाम हैं ॥
१० पादः, पत् ( = पद् + पदः ) अङ्घ्रिः ( ३ पु ), चरण: ( पु न ), 'पैर' के ४ नाम हैं ॥
१. 'पोऽश्विरोऽखियाम्' इति श्री० स्वा० व्याख्यानुसारि पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org