________________
२०२ अमरकोषः।
[द्वितीयकाण्डे१ अवटीटोऽवनाटश्चावभ्रटो नत नासिके । २ केशवः केशिकः केशी ३ वलिनो वलिभः समौ ॥१५॥ ४ विकलाङ्गस्त्वपोगण्डः ५ खो हस्वश्च वामनः । ६ वरणाः स्यात्वरणसो ७विग्रस्तु गतनासिकः ॥ ४६॥ ८ खुरगाः स्यात्खुरणसः ९ प्रक्षुः प्रगतजानुकः।
अवटीटः, अव नाटः, अवभ्रटः, नतनासिका (४ त्रि), महे• मतसे 'नकचिपटा' अर्थात 'चिपटी नाकवाले' के ३ नाम हैं। 'भा० दी. मतसे 'नत नासिक' शब्दका पर्याय नहीं होने से ३ ही नाम हैं')॥
२ केशवः (= केशवान् - केशवत्), केशिका, केशी ( केशिन् । ३ त्रि), 'सुन्दर केशवाले' के ३ नाम हैं ॥
३ बलिनः, वलिभः (२ त्रि), 'जिसका चमड़ा सिकुड़ गया हो उस' के २ नाम हैं।
४ विकलाङ्गः, अपोगण्डः ( = पोगण्डः ! २ त्रि), 'कम या अधिक अङ्गघाले' के २ नाम है ॥
४ खर्वः ( = खर्बः, निखर्वः ), हस्वः, वामनः (३ त्रि), 'बौना, वामन' के ३ नाम हैं।
६ खरणाः ( खरणस् ), खरणसः ( २ त्रि) 'नुकीली नाकवाले' के नाम हैं।
७ विप्रः ( + विखुः, विखः, विख्यः, विग्वः, विखुः ), गतनासिक (= विनाप्तिकः । २ त्रि), 'नकटा' के २ नाम हैं ॥
८ खुरणाः (=खुरणस), खुरणसः (२ त्रि), 'पशुके खुरके समान नाकवाले' के २ नाम हैं।
९ प्रजः ( + प्रज्ञा ), प्रगत आनुकः (२ त्रि) 'रोगसे या स्वभा. वतः विरल जबावाले' के २ नाम हैं ।
१. 'विकलाङ्गस्तु पोगण्डः खर्बो' इति पाठान्तरम् ॥ २. तदुक्तं मानुजिदीक्षितेन--
'प्रजुः संहतजानुः स्यात्प्रज्ञोऽन्यत्रैव दृश्यते ॥ इति साइसाङ्कः, इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org