________________
२००
अमरकोषः ।
[ द्वितीय काण्डे
१ शिशुत्वं शैशवं बाल्यं २ तारुण्यं यौवनं समे । ३ स्यात्स्थाविरं तु वृद्धत्वं ४ वृद्धसंघेऽपि वार्धकम् ॥ ४० ॥ ५ पलितं जरसा शौक्ल्यं केशादौ ६ विस्रसा जरा । ७ स्यादुत्तानशया 'डिम्भा स्तनपा च स्तनन्धयी ॥ ४२ ॥ ८ बालस्तु स्यान्माणवको
qoz:') gìa:, qoz: (2 g), agaza (a +9), 'नपुंसक, हिजड़ा' के ५ नाम हैं ॥
१ शिशुत्वम्, शैशवम्, बालम (३ न ), 'लड़कपन, बाल्यावस्या' ३ नाम हैं ॥
२ तारुण्यम्, यौवनम् ( २ न ), 'जवानी, युवावस्था' के २ नाम हैं | ३ स्थाविरम्, वृद्धश्वम् ( + वार्द्धक, वार्द्धक्यम् । २ न ), 'बुढ़ापा ' २ नाम हैं ॥
४ वृद्धसंघः ( भा० दी० मनसे । पु) वार्द्धकम् ( + वार्द्धक्यम् । न ), 'वृद्धसमूह' के २ नाम हैं ॥
५ पलितम् ( न ), 'बाल पकने' अर्थात् 'बुढ़ापा आदिले दादी-मूंछ आदिके बालके सफेद होने' का १ नाम हैं ॥
६ विस्रसा, जरा ( २ स्त्री ), 'बुढ़ौती' के २ नाम हैं ॥
७ उत्तानशया, डिम्भा, स्तनपा, स्तनन्धयी ( ४ त्रि) दूध पीनेवाली लड़की' के ४ नाम हैं । ( 'स्त्रीलिङ्गमे रूपप्रदर्शन के लिये स्त्रीत्वको कहा गया है, स्त्रीव विवक्षित नहीं है । अतः पुलिङ्ग में उत्तानशयः, डिम्भः स्तनपः, स्तनन्धयः, ( ४ पु ), 'दूध पीनेवाले लड़के' के ४ नाम हैं; नपुंसकलिङ्गमें 'उत्तानशयम्, " होता है । इसी तरह आगे जानना चाहिये' ) ॥ ८ बालः, माणवकः ( + माजत्रः । २त्रि ), 'छोटे बच्चे' के ? नाम हैं ॥
....."
१. 'डिम्म' शब्दः प्राक् ( २/५/३८ ) पक्षिक गोक्तोऽप्यत्र मानुषक्रमेण पुनरुक्तः ॥
२. 'पण्डः शण्डे–' (अने० सं० २ १२२ ) इति षण्डः कानन इड्वरे' (अने० सं० २०१२९) इति ' - षण्ढौ तु सौविदौ । बन्ध्य पुंसीडवरे कोबे -' ( अने० सं० २।१३० - १३१ ) इति च हेमचन्द्राचार्योक्तेरित्यवधेयम् ॥
३. 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्द्धन्यस्तेन सिद्ध्यति माणवः ॥ १ ॥ एवमुक्तरीत्या निष्पन्नान्मानव शब्दात्स्वार्थे कनि 'माणवक' शब्दसिद्धिर्ज्ञेया ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org