________________
मनुष्यवर्गः६] मणिप्रभाव्याख्यासहितः ।।
१ मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ। २ श्वश्रश्वशुरी श्वशुरौ ३ पुत्रौ पुत्रश्च दुहिता च ॥ ३७॥ ४ दम्पती जम्पती जायापती भार्यापतो च तो। ५ गर्भाशयो जरायुः स्यादुल्वं च ६ कललोऽस्त्रियाम् ।। ३८ ।। ७ सूतिमासो वैजननो ८ गर्भो भ्रण इमो समौ । ९ तृतीयाप्रकृतिः शण्ढः क्लीवः पण्डो 'नपुंसके ॥ ३९॥ .
मातापितरौ ( = मातापित), पितरौ ( = पितृ ), मातरपितरौ (= मातरपितृ), प्रसूजन यिनारी (प्रसूजयितु । ४ पु, नि. द्विव.), 'माता और पिताके समुदाय' के ४ नाम हैं ।
२ श्वश्रूश्वशुरौ, श्वशुरौ ( २ पु, नि० द्विव०), 'सास और ससुरके समुदाय' के २ नाम हैं ।
३ पुत्रौ (पु. नि. द्विव० ) लड़का और लड़कीके समुदाय का १ नाम है।
४ दम्पती, जम्पती ( + २ स्त्री ), जायापती, भार्यापती ( ४ पु, नि. द्विव०), 'पति और पत्नी के समुदाय' के ४ नाम हैं ।
५ गर्भाशयः, जरायुः, (२ पु ), उल्धम् ( + उल्वम् । न ), 'गर्भाशय' अर्थात् 'जिप्त में गर्भ लिपटा रहता है, उप चर्म' के २ नाम हैं ।
६ कललः (पु न ), 'वीर्य और शोणितके समुदाय' का १ नाम है। ('किसीके मतसे 'गर्भाशय' आदि २-२ नाम उन अर्थों में हैं, और किसी के मतसे ४ नाम एकार्थक हैं)॥ ___ ७ सूतिमासः, वैजननः (२ पु ), 'सन्तान पैदा होनेवाले (नवे या दश) महीने के २ नाम हैं ॥
८ गर्भः भ्रम : (२ पु ), 'गर्भ या गर्भस्थ जीव' के २ नाम है ॥ ९ तृतीयाप्रकृतिः (+तृतीयप्रकृतः । स्त्री), शण्ढा (+पण्डः, शण्डः, १. 'नपुंसकम्' इति पाठान्तरम् ॥ २. 'शाल्मली माथिली मैत्री दम्पती जम्मती च सा इत्युक्तेरिति बोध्यम् ।। ३. तदुक्तं महर्षिणा याज्ञवल्क्येन
'नवमै दशमे वापि प्रबलैः सूतिमारुतैः ।
निःसार्यते वाण इव यन्त्रच्छिद्रेण सज्वरः ॥१॥ याज्ञः स्मृ० ३८३ इति । मा० दी० तु अस्य तुरीयपादं 'जन्तुश्छिद्रेण सत्वरः' इत्येवमाह ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org