________________
१२८
अमरकोषः
[द्वितीयकाण्डे१ काष्ठं दारविन्धनं स्वेध इध्ममेधः समिस्त्रियाम् । ३ निकुहः कोटरं वा ना ४ पल्लरिर्मक्षरिः स्त्रियौ ॥ १३ ॥ ५ पत्त्रं पलाशं छदनं दलं पर्ण छदः पुमान् | ६ पल्लवोऽस्त्री किसलयं ७ विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥ ८ 'वृक्षादीनां फलं सस्यं ९ वृन्तं प्रसवबन्धनम् । १ काष्ठम्, दारु ( + दारुः, पु । २ न ), 'लकड़ी' के २ नाम हैं ।
२ इन्धनम, एधः (= एधस् ), इमम् (३ न ), एधः (पु), समित् ( = समिध् । स्त्री ), 'जलावन, इंधन' के ५ नाम हैं। ('भा. दी० मतसे 'धनम्,............'३ नाम 'जलावन' के और 'एषः, समित' ये २ नाम 'हवनकी लकड़ी' के हैं')॥ ___३ निष्कुहः ( + निष्कुटः । पु), कोटरम् (पु न ), 'पेड़के स्त्रोंढरा' के २ नाम हैं।
४ वल्लरिः ( + वल्लरी), मञ्जरिः ( + मञ्जरी । २ स्त्री), 'मञ्जरी, बोर, मोजर' के २ नाम हैं।
५ पस्त्रम्, पलाशम, छदनम्, दलम, पर्णम् (५ न), छः (पु), 'पत्ता' के ६ नाम हैं।
६ पलवः ( + पु), किसलयम् (१ पु न), 'नये पल्लव' के २ नाम हैं ।
७ विस्तारः (पु, भा. दी.), विटपः (पुन, महे. श्री. स्वा०), 'पेडके फैलाके २ नाम हैं। ('पत्रका, ....... ४ नाम एकार्थक हैं यह भी किसी-किसी का मत है,)।
८ फलम् (भा. दी.), सस्यम् ( + शस्यम् । २ न), 'फल' के २ नाम हैं।
९ वृन्तम्, प्रसवबन्धनम् (भा. दी० । २ न ), 'भेटी' अर्थात् 'पेड़ आदिके फल या फूलकी जब' के नाम हैं ।
१. 'वृक्षादीनां फलं शस्यम्' इति पाठान्तरम् ॥
२. 'विटपो न लियां साम्ये शाखाविस्तारपल्लवे' इति ( मेदि० पृ० १०९ श्लो० २२) पान्तवर्ग मेदिनीवचनात, 'शाखायां पल्लवे साम्ये विस्तारो विटपेऽस्त्रियाम्' इति रमसात , 'स्कन्मादूर्व तरोः शाखा कटप्रो(पो) विटपो मतः' इति कास्याच्चेत्यवधेयम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org