________________
१२६
अमरकोषः ।
[ द्वितीय काण्डे
-१ फलवान्फलिनः फली ।
२ प्रफुल्लोत्फुल्लसंफुलव्याकोशविकचस्फुटाः फुलुश्चैते विकसिते ३ स्युरबध्यादयस्त्रिषु ४ स्थाणुर्वा ना ध्रुवः शङ्कु५ र्हस्वशाखाशिकः क्षुपः ॥ ८ ॥ ६ अप्रकाण्डे स्तम्बगुल्मौ ७ वल्ली तु लता प्रतानिनी वीरुद्गुल्मिन्युतप ९ नगाद्यारोह उच्छ्राय उत्सेधश्वोच्छ्रयश्च
व्रततिर्लता । इत्यपि ॥ ९ ॥
८
सः ।
11 99 11
नहीं फलनेवाले पेड़ आदि' के ३ नाम हैं ॥
१ फलवान् ( = फलवत् ), फहिनः फली ( = फलिन् । ३ त्र ), फले हुए पेड़ आदि' के ३ नाम हैं ।
२ प्रफुल्लः ( + प्रफुल्तः ), उत्फुल्लः, संफुल्लः, व्याकोशः ( + व्याकोषः ), विकचः, स्फुटा, फुलः, विकसितः ( ८ त्रि), 'फूले हुए पेड़, लता आदि' के ८ नाम हैं ॥
३ 'अबन्ध्य' से 'विकसितः' शब्द तक सब शब्द त्रिलिङ्ग हैं |
४ स्थाणुः ( पु न ), ध्रुवः, शङ्कुः ( २ पु ), 'खुत्थ, ठूंठे पेड़' के ३ नाम हैं ॥
५ सुपः (पु), गांछी, या जिसकी डाल आदि छोटी हो, उस पेड़ आदि' का नाम है ॥
६ स्तम्बः, गुल्मः ( २ पु ), 'विना डालवाले पेड़, आदि' नाम हैं ॥
Jain Education International
७ वली ( + वल्लि, वेलिः), व्रततिः ( + बनती, प्रततिः), लता (३ स्त्री), 'लता, लत्तर' के ३ नाम हैं । ( जैसे - अंगूर, मालती, कद्दू, खीरा, १) ॥ ८ वीरुल (= वीरुधू ), गुल्मिनी (२ स्त्री), उलप: (पु), 'बहुत डालोसे युक्त लता' के ३ नाम हैं ॥
९ उच्छ्रायः, उत्सेधः, उच्छ्रयः (३ पु ) 'पेड़ आदिकी ऊँचाई' के नाम हैं ॥
२
१. 'प्रफुल्तोत्फुल" ..." इति पाठान्तरम् ॥ २. 'स्थाणुरखी' इति पाठान्तरम् ॥
For Private & Personal Use Only
www.jainelibrary.org