________________
१२३
शैलवर्गः३] मणिप्रभाध्याख्यासहितः। १ उपत्यकानेरासन्ना भूमिररूर्वमधित्यका ।। ७॥ ३ धातुमनःशिलाद्यद्रेर्गेरिकं तु विशेषतः। ५ निकुञ्जकुचो वा क्लीबे लतादिपिहितोदरे ॥ ८॥
इति शैलवर्गः ॥ ३॥
१ उपत्यका (स्त्री), 'पहाड़के पासवाली जमीनके नीचेवाले हिस्से का नाम है ॥
अधिस्यका (स्त्री), 'पहाड़के ऊपरवाले स्थान का नाम है ॥ ३ धातुः (पु), 'धातु' अर्थात् 'पहादसे निकले हुए धातु' का नाम है। ('सोना, चाँदी, तांबा, हरिताल, मैनसिल, गेरु, अञ्जन, कसीस, सीसा, लोहा, हिङ्गुल (सिंगरफ), गन्धक और अभ्रक आदि धातु पहाइसे निकलते हैं")।
४ गैरिकम् (न), 'गेरु' अर्थात् 'पहाइसे निकले हुए लाल रंग के एक धातु विशेष' का नाम है ॥
५ निकुजा, कुक्षः (. पुन), 'कुञ्ज' अर्थात् 'लता या झाड़ी भादिसे आपछादित स्थान-विशेष' के २ नाम हैं ।
इति शैलवर्गः ॥३॥
१. तदुक्तम्-'सुवर्णरूप्यताम्राणि हरितालं मनःशिला ।
गैरिकाजनकासीसलोहसीसाः सहिङ्गुलाः ॥ १॥
गन्धकोऽभ्रकताम्राद्या धातवो गिरिसम्भवाः ॥ इति ॥ कचित्तु-'स्वर्ण रूप्यं च तानं च र यसदमेव च ।
सीसं कोहं च सप्तते धातवो गिरिसम्भवाः॥१॥ इति सप्त धातव उक्ताः । तत्रैव
'सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकम् ।
तुस्थं कांस्य च रोतिश्च सिन्दुरश्च शिलाजतु' ॥१॥
इति सप्तोपषातवश्च उक्ताः । सविस्तरमेतद्विवरणं चरकादिग्रन्थेषु द्रव्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org