________________
१२२
अमरकोषः ।
[द्वितीयकाण्डे१ उत्सः प्रस्रवणं २ वारिप्रवाहो निझरो झरः ॥५॥ ३ दरी तु कन्दरो वा स्त्री ४ देवस्त्रातषिले गुहा ।
गहरं ५ गण्डशैलास्तु व्युताः स्थूलोपता गिरेः ॥६॥ ६ "दन्तकास्तु बहिस्तिर्यक्प्रदेशानिर्गता गिरेः' (६) ७ खनिः स्त्रियामाकरः स्यात् ८ पादाः प्रत्यन्तपर्वताः॥
किसी एक भाग' के ३ नाम हैं ।
। उत्सः (पु), प्रस्रवणम् (न) 'पहाड़से गिरे हुए अधिक जल के इकट्ठा होनेवाले स्थान के २ नाम हैं ।
२ वारिप्रवाहः ( अन्य मतसे), निझरः, क्षः (३ पु), 'झरना' के ३ नाम हैं। ('अन्य आचार्यों के मत से 'उस्सा,......५ नाम 'झरना'
३ दरी (स्त्री), कन्दरः (पुत्री), 'पहाडकी कन्दरा' के २ नाम हैं ।
४ देवखात बिलम् (भा० दी । 'देवखातम्, बिलम्' महे०), गुहा (स्त्री), गह्वरम् (शेष न), 'स्वभाव ही से बने हुए बिल या गुफा' के ३ नाम हैं। ("किसी २ के मतसे 'गुहा, गह्वरम्' ये दो ही नाम हैं' )॥
५ गण्डशैलः (पु), 'पहाड़से गिरी हुई बड़ी २ चट्टान' का । नाम है ।
६ [ इन्तकः (पु), 'पहाड़के टेढ़े स्थानसे बाहर निकली हुई बड़ी चट्टान' का नाम है ] ॥
७ खनिः ( + खानिः उखनी । स्त्री ), भाकरः (पु। + गजा स्वी' ), 'खान' अर्थात् 'रत्न, धातु और कोयला आदिके निकलने के स्थानके २ नाम हैं ।
८ पादः, प्रत्यन्तपर्वतः (२ पु), 'आसपासकी छोटी पहाड़ी' के २ नाम हैं।
प्यत्री' इत्यातुः महेश्वरस्तु प्रयाणामपि स्त्रीत्वामावमुक्त्वा 'स्नुः पुंलिङ्ग इति सर्वधर' इत्याह ।
१. अयं क्षेपकः क्षी० स्वा०व्याख्यानेऽभिधानचिन्तामणौ ( ४११००) च समुपलभ्यते ।
२. यस्कास्यः -'देवखाते बिले गुहा' इति, शाश्वतोऽप्याह-'गह्वरं बिलदम्मयोः' (को० ६५६ ) इति, भमिधानचिन्तामणौ-'दरी स्यास्कन्दरोऽखाबिले तु गहरे गुहा' ( ४१९९) इति प्रामाण्यादिति विमावनीयम् ॥
३.४. 'स्यादाकरः खनिः खानिर्गा-' इति ( अभि. चिन्ता ४११०२) उक्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org