________________
१२०
अमरकोषः। [द्वितीयकाण्डे१ समौ संवसथग्रामी २ वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥ ३ 'ग्रामान्तमुपशल्यं स्यात् ४ सीमसीमे स्त्रियामुभे । ५ घोष आभीरपल्ली स्यात् ६ पक्कणः शबरालयः ॥२०॥
इति पुरवर्गः ॥२॥
३. अथ शैलवर्गः। ७ महीधे शिस्त्ररिक्ष्माभृदहार्यधरपर्वताः ।
अद्रिगोत्रगिरिग्रावाचलशैलशिलोचयाः॥१॥
१ संवसथः, प्रामः (२ पु), ग्राम के २ नाम हैं । २ वेश्मभूः (ब), वास्तुः (पुन), 'घरकी जमीन' के २ नाम हैं।
३ प्रामान्तम् (+पु), उपशल्यम् (न), 'गाँवके पासवाली जमीन' के २ नाम हैं ॥
४ सीमा ( = सीमन् ), सीमा (२ स्त्री ), 'सिवान, सीमा, सरहद' के २ नाम हैं।
५ घोषः (पु), भाभीरपल्लो: (+ भाभीरपछि । स्त्री), 'अहीरोके झोपड़े या गाँव' के २ नाम हैं ।
६ पक्कणः, शबरालयः (२ पु), 'कोल, भील, किरात आदि म्लेच्छ जातियोंके घर' के नाम हैं।
इति पुरवर्गः ॥२॥
३. अथ शैलवर्गः। ___ महीध्रा, शिखरी ( = शिखरिन् ), माभृत् (+ भूभृत् ), अहार्यः,घरम, पर्वता, मदिः, गोत्रः, गिरिः, ग्रावा ( = ग्रावन् ), अचलः, शैका, शिलोच्चयः, ( पु), 'पहाड़' के १३ नाम हैं ॥
-
१. 'प्रामान्त उपशल्यं स्याव' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org