________________
११८ अमरकोषः।
[द्वितीयकाण्डे१ गोपानसी तु बलभी छादने वक्रदारुणि । २ कपोतपालि कायां तु विटङ्गं पुन्नपुंसकम् ।। १५ ॥ ३ स्त्री द्वारिं प्रतीहारः ४ स्याद्वितदिस्तु वेदिका ।
। गोपानसी, बलभा ( + वलमिः, 'वडमी । २ स्त्री) 'धरन, कैंची या छानेके लिये दिये हुए टेड़े काष्ठ' के २ नाम हैं ॥ ___२ कपोतपालिक! (स्त्री), विटङ्कम (न पु ), 'कबूनर आदि पक्षियों के लिये लकड़ी आदिके बनाए हुए घर' के २ नाम हैं ॥
३ द्वाः ( = द्वार स्त्री), द्वारम् (न), प्रतीहारः ( + प्रतिहारः । पु), 'दरवाजे के ३ नाम हैं ॥
वितदिः ( + वितर्दी), वेदिका ( २ स्त्री), 'वेदी चौतरा' के २ नाम हैं । तार उपेक्ष्या' इति भट्टोजीदीक्षितः । 'छदिः स्त्रियामेव' (लि० सू० १३५ ) इत्यत्र एवपदमा न्तराऽपि सूत्रोक्त्या छदिषः स्त्रीत्वे लब्धे 'पटलं छदिः (अमर २१२।१४) इत्यत्र पटलसाहचर्यास्लीबस्वसन्देह इति तन्निवारणाय सूत्रे 'एव'कारस्तदुच्यते'ऽमरव्याख्यातार उपेच्या' इति' इति सुबोधिनीकारः। 'पटलच्छदिषी समे' ( अमि० चिन्तामणौ ४.७६ ) इत्यस्य 'पटयति स्थगयति पटलं त्रिलिङ्गः 'मदिकन्दि- ( उणा० स० ४६५) इत्यलः, पटं लातीति वा ॥१॥ छाबतेऽनेनच्छदिः क्लीवलिङ्गः' 'अचिंशुचि-' (उ० स० २६५) इति इस' 'छदेरिस्मन्-' (पा० सू० ४।२।३२ ) इति हस्वः' इति व्याख्यानं कृतम् । वाचस्पत्यभिधाने च 'छदिए खो, छद-कि, 'छदिषि पटले' ( चाल ), अमरः, 'छदिः स्त्रियाम्' (लि० सू० १३६ ) पा० उक्तेरिदन्तताऽस्य' इति, 'छदिष , न०, छद् इसि 'पटले सान्तं क्ली' रायमुकुटः । 'इन्द्रस्य छदिसि' यजु० ५।२८।२ गृहे निघण्टुः, इति चोक्तत्वात् इकारान्तः 'छदि' शब्दः स्त्रीलिङ्गः, सकारान्तश्च 'छदिस' शब्दः क्लीवलिङ्गः, इस्यायातम् । क्षी० स्वा० मु० क्लीवत्वम् महे० मा० दी. स्त्रीत्वमामनन्ति, तथा व्याख्यासुधाटिप्पणीकाराः पं. शिवदत्ता अपि स्त्रीत्वे अन्यकारप्रतिशामङ्गापत्त्या लिङ्गस्य लोकाश्रयत्वाङ्गीकारात 'दिः स्त्रियाम् (लि. सू० १३५) इत्यस्याकिनिकरत्वेन तस्य क्लीवस्वमेवाङ्गीकृतवन्तः । वस्तुतस्तु वाचस्पत्युक्तयुक्त्या इकारा. त'च्छदि'शब्दस्य स्त्रीत्वाङ्गीकारे सकारान्तच्छदिः' शब्दस्य क्लीवत्वाङ्गीकारे च दीक्षिता. दिविरोधेऽपि नैव ग्रन्थकारप्रतिशामङ्गः, नापि क्षी० स्वा० मुकुटयोविरोध इत्यवधेयम् ॥
१. मुकुटेनास्य पर्यायता नाङ्गीकृता॥ २. 'ओको गृहं पिटं चालों वडभी चन्द्रशालिका' इति त्रिकाण्डशेषाद, 'शुशान्ते वडभी चन्द्रशाले सौषोर्ध्ववेश्मनि' इति रभसाच्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org