________________
१०३
पारिवर्ग: ..] मणिप्रभाव्याख्यासहितः ।
अथ वर्गोपसंहारः काण्डसमाप्तिश्च । ३ उक्तं स्वयोमदिक्कालधीशब्दादि सनाट्यकम् ।
पातालभोगि नरकं वारि चैषां च सङ्गतम् ॥ १॥ 'इत्यमरसिंहकृती नामलिङ्गानुशासने ।
अथ वर्गोपसंहारः काण्डसमाप्तिश्च । , मैंने ( अमर सिंह ने ) 'स्वर् 5, व्योम ३, दिक् ३, काल ४, धी ५, शम्दादि ६, नाट्य ७, पातालभोगि ८, नरक ९ और वारि १०' इन दस धर्गों तथा इन के प्रसङ्गसे प्राप्त देवता, राक्षस, मेघ, विद्युत्' आदिको कहा है। ('शब्दादि' के 'आदि' शब्दसे रस, गन्ध,..' का संग्रह है')॥
२ श्रीअमरसिह के बनाये हुए, नाम (स्वर, स्वर्ग, नाक,..) और लिङ्ग ('पुंलिङ्ग, नीलिङ्ग, नपुंसकलिङ्ग और अव्ययादि' ) को बतलानेवाले 'नामलिलानुशासन' अर्थात् 'अमरकोष' नामक इस ग्रन्थमें 'स्वर' आदि ('मादि शब्दसे 'व्योम, दिक् , काल,......१० वर्गोका और मु० मतसे
१. 'इत्यमरसिंहकृती...."समर्थितः' इत्ययं चरमः लोकः काण्डप्रयेऽपि क्षी० स्वा. मूलपुस्तके नोपलभ्यते, किन्तु तस्कुते 'अमरकोषोद्धाटन' नामके व्याख्याने प्रथमचरमाध्या. पयोरव्याख्यातो मूल मात्रमेवोपलभ्यते, मा० दी० अव्याख्यातोऽप्ययं प्रथमकाण्डमात्रे महे. व्याख्यात इत्यतो ग्रन्यकृता रचितो न वेति स्वयमनुसंधेयम् ॥
२. 'भत्र गणनया दशानामेव वर्गाणामुपलब्धेः 'उक्तमिति प्रतीकमादाय 'अत्रैकादश वर्गा: इति भा० दी. व्याख्यानं चिन्त्यम् । यदा मङ्गलाचरण-प्रतिशा परिभाषीयाणां श्लोकानामेकं पृथग्वर्गमुररीकृत्य 'अत्रैकादश वर्गा' इति तदुक्तेः सामजस्थमित्यवधेयम् । 'पुण्यपत्तन'- मुद्रिते क्षीरस्वामिकृतामरकोषोद्धाटनाख्यव्याख्याने तु व्योमदिग्वर्गावकीकृत्यास्मिन् काण्डे नव वर्गाः प्रदर्शिताः।
३. प्राधान्यादस्मिन् काण्डे स्वर्गीयसाधारणवस्तुनिरूपणाद स्वरादि नाब्यवान्तं 'स्वर्गवर्गः ततश्च पातासम्बन्धिषदार्थानिरूपणापातालादि वारियर्गान्तं 'पाताळवर्ग इत्येतो बायेव वर्गों मुकुटेनोररोकतावित्यवधेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org