________________
१०२
-१ अथास्त्रियाम् |
मृणालं बिसमब्जादिकदम्बे २ षण्डमस्त्रियाम् ॥ ४२ ॥ ३ करहाट : ' शिफाकन्दः ४ किञ्जल्कः केसरोऽस्त्रियाम् । ५ संगतिका नवदलं बीजकोशो वराटकः ॥ ४३ ॥ इति वारिवर्गः ॥ १० ॥
अमरकोषः ।
१ मृणालम्, बिसम्, (+ विसम्, बिशम् । २ पुन ), 'कमल आदिके डंटल' के २ नाम हैं ॥
२ षण्डम् ( न पु ) 'कमल के फूल, पत्ती, डण्ठल, जड़ आदि सब अवयवमात्र' का १ नाम है ॥
३ करहाट, शिफाकन्दः (+ शिफा, स्त्री; कन्दः, पु न । २ पु), 'कमलकी जड़' के दो नाम हैं ।
४ किरकः, केसरः (+ केशरः । २ पु न ), 'कमलके 'केसर' (पराग) के २ नाम है ॥
"शिफा कन्दं
५ संवर्तिका (स्त्री), नवदलम् (न), 'कमलके नये पत्ते' के २ नाम हैं ॥ ६ बीजकोशः ( + बीजकोषः, वीजकोशः, वीजकोषः ), वराटकः (२५), 'कमलगट्टे' के २ नाम हैं ॥
१. .....
Jain Education International
[ प्रथमकाण्डे
इति वारिवर्गः ॥ १० ॥
......
-Sa
इति पाठान्तरम् ॥
For Private & Personal Use Only
www.jainelibrary.org