________________
पारिवः १०] मणिप्रभाव्याख्यासहितः ।
तिमिङ्गिलादयश्चाश्थ यादांसि जलजन्तवः । २ तद्भेदाः शिशुमारोद्रशङ्कवो मकरायः ॥२०॥ ३ स्यात्कुलीर: कर्कटकः ४ कूमें कमठकच्छपौ। ५ ग्राहोऽवहारी ६ नकस्तु कुम्भीरोऽथ महीलता ॥ २१ ॥
गण्डुपदः 'किञ्चुलको ८ निहाका पोधिका समे। ९ रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ।। २२ ।। तिमिडिल आदि ('मादि पदसे 'तिमिङ्गिलागल और नन्दीवर्त' आदिका संग्रह है'), 'मछलियोंके भेद हैं।
१ यादः ( = यादस , न ) जलजन्तुः (पु), 'जलमें रहनेवाले जीव' के २ नाम हैं॥
२ शिशुमारः, उदः, शङ्कः, मकरः, (४ पु), आदि ('आदि पदसे 'जल. हस्ती' ( = जलहस्तिन् ), जलकुक्कुटः, कर्कः, कच्छपः, (४ पु), का संग्रह है।) सूस, ऊद, शङ, मगर, भादि ('भादि शब्दसे 'जलहाथी, जलमुर्गा, केकड़ा, कछुश्रा' आदिका संग्रह है) जल में रहनेवाले जीव' हैं।
३ कुलीरः ( + कुलिरः), कर्कटकः (ककटः, कर्कः, करटकः, करडकः । (२ पु), 'केकड़े' के २ नाम हैं ॥
४ कूर्मः, कमठः, कच्छपः, (३ पु), 'कछुए' के ३ नाम हैं ।
५ ग्राहः, अवहार ( + अवराहः । २ पु), 'ग्राह' अर्थात् 'घडियाल' के २ नाम हैं।
६ नकः, कुम्भीरः (२ पु), 'नाक' अर्थात् 'ग्राहके भेद, एक तरहके जलचर विशेष' के २ नाम हैं।
७ महीलता (स्त्री), गण्डूपदः, किनुलकः ( + किनुलुकः, किश्चिलिकः । २ पु), 'केचुआ' के ३ नाम हैं।
८ निहाका, गोधिका (२ स्त्री), 'गोह' के २ नाम हैं।
९ रक्तपा, जलौका, जलौकसः (= जलौकस, प्रायः ब.३०।+जलोका, जलूका, जलजन्तुका, जलोरगी । ३ स्त्री), 'जोक' के ३ नाम है ॥ १. ...... किन्चुलुकः......' इति मा० दी०, क्षी० स्वा० पाठः॥
२. 'अलोरगौ जलोका तु जौका च जलौकसि' इति संसारार्णबोकेरत्र बहुपचनस्य प्रायिकत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org