________________
पातालभोगिवर्गः ८] मणिप्रभाव्याख्यासहितः ।
१ 'अलगदर्दी जलव्यालः २ समौ राजिलडुण्डुभौ ॥५॥ ३ मालुधानो मातलाहिटनिर्मुक्तो मुक्तकञ्चुकः । ५ सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६॥
आशीविषो विषधरश्चको व्यालः सरीसृपः । कुण्डली गूढपाचक्षुःश्रवाः काकोदरः फणी ।। ७ ।। दकिशे दीर्घपृष्ठो दन्दशूको बिलेशयः ।
उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥ ६ 'लेलिहानो द्विरसनो गोकर्णः कचुकी तथा (५३)
कुम्भीनसः फणधरो हरि गधरस्तथा (५४) १ अलगर्दः (+ अलगर्द्धः), जलव्यालः (२ पु ), 'डोंड़ साँप, या पानी में रहनेवाले सब साँप' के २ नाम हैं ।
२ राजिलः ( + राजीलः ), दुण्डमः (मु० म० दुण्डुमः, स्वा० म० दण्डमः । २ पु ), 'दोनों तरफ मुखवाले साँप' के २ नाम हैं। (इसे विष नहीं होता है)॥ ___३ मालुधानः, मातुलाहिः (२ पु), 'बटवाकार चितकबरे साँप' के २ नाम हैं। ___ ४ निर्मुक्तः, मुक्तकन्चुः ( २ ) 'जिसने केचुल छोड़ दिया हो उस साँप के २ नाम हैं।
५ सर्पः, पृदाकुः, भुजगः, भुजङ्गः, अहिः, भुजङ्गमः, आशीविषः (+पाशी. विषः ), विषधर, चक्री (= चक्रिन् ), व्यालः (+ व्याडः), सरीसृपः, कुण्डली (= कुण्डलिन् ), गूढपात् (गूढपाद् ), चतुःश्रवाः (= चक्षुःश्रवस्). काकोदरः, फणी (= फणिन् ), दकिरः दीर्घपृष्ठः, दन्दशूकः, बिलेशयः (+ बिलेशयः) उरगः, पन्नगः, भोगी (= भोगिन् ), जिह्मगः, पवनाशनः, (९५ पु । ये २५ पुल्लिङ्ग हैं, किन्तु स्त्रीलिङ्ग होने पर इनमें अकारान्त के 'सर्पिणी' भुजगी, इत्यादि रूप बदल जायेंगे), 'साँप' के २५ नाम हैं ।
६ [ लेलिहानः, द्विरसनः (+द्विजिह्वा), गोकर्णः, काकी (+कबुकिन् ), कुम्भीनसः, फणधरः, हरिः, भोगधरः (८ पु), 'साँप के नाम भी हैं].
१. 'मलगों जलध्वाः समौ राजिलडुण्डुमौ' इति पाठान्तरम् । Jain Education International For Private & Personal Use Only
www.jainelibrary.org