________________
८२ अमरकोषः।
[प्रथमकाण्डेछिद्रं निय॑थनं रोक रन्धं श्वध्रवपा शुषिः । १ गावटी भुधि श्वभ्रे २ सरन्ध्रे शुषिरं त्रिषु ॥ २॥ ३ अन्धकारोऽस्त्रियां ध्वान्तं तमिनं तिमिरं तमः । ४ ध्वान्त गाढेऽधितमलं ५ क्षीणेऽवतमसं तमः ॥ ३ ॥ ६ विष्वक्संतमसं ७ नागाः कावेया८स्तदीश्वराः ।
शेषोऽनन्तो९धामुकिस्तु सर्पराजो१०ऽथ गोनसे ॥४॥
तिलिसः स्या११द्जगरे शयुर्वाहस इत्युभो। छिद्रम, नियंथनम्. शेकम, रन्ध्रम्, श्वभ्रम (+ स्वभ्रम् । ९ न ), वपा, शुषिः ( + सुषिः । २ स्त्री), 'बिल' के ११ नाम हैं ।
१ गतः (+ गर्ता, स्त्री), अक्टः (+ अवाटः, स्त्री। २ पु), 'गढे' के २ नाम हैं।
२ शुषिरम् (त्रि । + सुषिरम् ), 'छेदवाली चीज़' का १ नाम है ।
३ अन्धकारः (पु न ), वान्तम्, तमिस्रम, तिमिरम्, तमः (= तमस । + तमसम् । ४ न), 'अन्धकार' के ५ नाम हैं ।
४ अन्धतमसम् (न), 'बहुत अधिक अन्धकार' का । नाम है ॥ ५ भवतमसम् (न), 'थोड़े अन्धकार' का ? नाम है ॥ ६ संतमसम (न), 'सर्वत्र फैले हुए अन्धकार' का । नाम है ॥
७ नागः, काद्रवेयः (२ पु), महे० मतसे 'नाग' के और मा० दी. मतसे 'फणा और पूंछके सहित मनुष्याकार देवयोनि-विशेष' के नाम हैं ।
८ शेषः, अनन्तः ( २ पु ), 'शेष' अर्थात् 'नागोंके राजा' के १ नाम हैं ॥
९ वासुकिः, सर्पराजः ( २ पु), 'वामुकि' अर्थात् 'साँपोंके राजा' के २ नाम हैं ।
१० गोनसः (+गोनासः ), तिलिसः (२ पु), 'पनस जातिके साँप या छोटे जातिके सर्प-सामान्य' के २ नाम हैं।
"अजगरः, शयुः, वाहसः (३ पु), 'अजगर साँप' के ३ नाम है।
१. ....."वपा मुषिः' इति पाठान्तरम् । Jain Education International For Private & Personal Use Only
www.jainelibrary.org