________________
६३८
नवपंचाशत्, एकोनषष्टि, ऊनषष्टि, एकान्नषष्टि स्त्री० ओगणसाठ षष्टि स्त्री० साठ एकषष्टि स्त्री० एकसठ द्वाषष्टि, द्विषष्टि स्त्री० बासठ त्रयः षष्टि, त्रिषष्टि स्त्री० त्रेसट चतुष्षष्टि स्त्री० चोसठ पंचषष्टि स्त्री० पांसठ षट्षष्टि स्त्री० छासठ सप्तषष्टि स्त्री० सडसठ
परिशिष्ट ३
अष्टाषष्टि, अष्टषष्टि स्त्री० अडसठ नवषष्टि, एकोनसप्तति, ऊनसप्तति, एकान्नसप्तति स्त्री० अगणोसित्तेर सप्तति स्त्री० सित्तेर एकसप्तति स्त्री० इकोतेर द्वासप्तति द्विसप्तति स्त्री० बोतेर त्रयस्सप्तति, त्रिसप्तति स्त्री० तोतेर चतुस्सप्तति स्त्री० चुंमोतेर पंचसप्तति स्त्रो० पंचोतेर
षट्सप्तति स्त्री० छोतेर सप्तसप्तति स्त्री० सित्तोतेर
अष्टसप्तति, अष्टसप्तति स्त्री० इठोतेर
नवसप्तति, एकोनाशीति, ऊनाशीति, एकान्नाशीति स्त्री० अगण्याएंशी अशीति स्त्री० एंशी एकाशीति स्त्री० एकचाशी द्वयशीति स्त्री० ब्याशी त्र्यशीति स्त्री० त्याशी चतुरशीति स्त्री० चोर्याशी पंचाशीति स्त्री० पंचाशी षडशीति स्त्री० छयाशी सप्ताशीति स्त्री० सित्याशी अष्टाशीति स्त्री० इठ्ठयाशी
Jain Education International
नवाशीति, एकोननवति, ऊननवति, एकान्ननवतिं स्त्री० नेव्याशी नवति स्त्री० नेवुं एकनवति स्त्री० एकाणुं द्वानवति, द्विनवति स्त्री० बाणुं त्रयोनवति, त्रिनवति स्त्री० ताणुं चतुर्नवति स्त्री० चोराणुं पंचनवति स्त्री० पंचाणुं षण्णवति स्त्री० छन्नु सप्तनवति स्त्री० सत्ताणुं अष्टानवति, अष्टनवति स्त्री० अठ्ठाणुं नवनवति स्त्री०, एकोनशत न०, ऊनशत न०, एकान्नशत न० नव्वाणुं शत न० सो
सहस्र, दशशत न० १००० अयुत न० १०,०००
लक्ष न०, लक्षा स्त्री० १००,०००
प्रयुत न० १,०००,००० कोटि स्त्री० १०,०००,००० अर्बुद न० १००,०००,००० अन्ज न० १,०००,०००,००० खर्व पुं०, न० १०,०००,०००,००० निखर्व पुं०, न० १००,०००,०००,००० महापद्म पुं० १,०००,०००,०००,००० शंकु पुं० १०,०००,०००,०००,००० जलधि पुं० १००,०००, ०००, ०००,
०००
अंत्य न० १,०००, ०००,०००,०००,
०००
मध्य न० १०,०००,०००,०००,०००,
०००
परार्ध न० १००, ०००, ०००, ०००,
०००,०००
For Private & Personal Use Only
www.jainelibrary.org