________________
९०
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
सा शृङ्खलं पुंस्कटिस्था, किङ्किणी' क्षुद्रघण्टिको । नूपुरं तु तुलाकोटिः, पादतः कटक दे
૪
७
મ
3
मञ्जीर हंसकं शिञ्जिन्यंशुकं वस्त्रमम्बरम् । सिचयों वसने चीराच्छाद सिक चेलवासी ॥६६६॥
८
॥ ६६५॥
9
पेटेः प्रोतोऽचलो' ऽस्यान्तो, वर्त्तिर्वस्तिश्च तद्दशाः । पत्रोर्ण घौतकौशेय मुष्णीषो' मूर्धवेष्टन में
॥६६७॥
तत् स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् । त्वकूफलकृमिरोमभ्यः, सम्भवात्तच्चतुर्विधम्
॥ ६६८॥
क्षौमकापसकौशेयैराङ्कवदिविभेदतः । क्षौमं दुकूलं दुगुलं, म्यात्कार्पासं तु बादरम् ॥६६९॥ कौशेयं कृमिकोशोत्थं, राङ्कवं' मृगरोमजम् । कम्बैलः पुनरुर्णायुराविको रैभ्ररलकाः "
॥६७०॥
॥६७१॥
नवं वासोऽनाहतं' स्यात्तन्त्रकं निष्प्रवाणि च । प्रच्छादनं प्रावरणं, संव्यानं चोत्तरीयकम् 'वैकक्षे' प्रावारोत्तरासङ्गौ' बृहतिकपि च । वराशिः स्थूलशाटः स्यात्, परिधानं त्वधोऽंशुकम् ॥ ६७२॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org