________________
अभिधानचिन्तामणौ मर्त्यकाण्ड: ३
अन्तरीय निवसनमुपसंख्यानमित्यपि । तन्थिरुचयो' नीवी', वरस्त्रयर्द्धारुकांशुकम् ॥६७३॥
चण्डातकं' चलनकश्चलनी' त्वितर स्त्रियाः ।
3
चौल: कञ्चुलिका कूर्पासकोऽङ्गिका च कञ्चुके ॥ ६७४ ॥
शाटी' चोट्यर्थं नीशारो', हिमवातापहांशुके । कच्छी कच्छाटिको कक्षा, परिधानापराञ्चले
१
9
कच्छापटस्तु कौपीनं, समौ नक्ककर्पटौ । निचोलेः प्रच्छदपटो, निचुलश्चोत्तरच्छदैः
९१
॥ ६७५॥
॥६७६॥
उत्सवेषु सुहृद्भिर्यलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत् पूर्णपात्रं पूर्णानकं च तत् ॥ ६७७॥
तत्स्यादाप्रपदीनं' तु, त्वाप्नोत्याप्रपदं हि यत् । चीवरं भिक्षुसङ्घाटी, जीर्णवस्त्रं पटच्चरम्
शाणी गोणी छिद्रवस्त्रे, जलार्द्रा क्लिन्नवाससि । पर्य्यस्तिको परिकरैः पर्य्यङ्कश्वावसक्थिक
3
॥६७८॥
॥६७९ ॥
2
५
ε
कुथे वर्णः परिस्तोमः, प्रवेणी नवताऽस्तराः । अपटी काण्डपः स्यात्, प्रतिसीरा जवन्यपि ॥६८० ॥
२
3
Jain Education International For Private & Personal Use Only www.jainelibrary.org