________________
९२ अभिधानचिन्तामणौ मयकाण्डः ३ तिरस्करिण्यथोल्लोचो, वितानं कदकोऽपि च । चन्द्रोदये स्थुलं दृष्ये, केणिका पटकुट्यपि ॥६८१॥ गुणलयनिकायां स्यात् , संस्तरैनस्तरौ समौ । तल्पं शय्यो शयनीय, शयनं तलिमं च तत् ॥६८२॥ मञ्चमञ्चकैपर्य्यकैपल्यौः खट्या समाः । उच्छीर्षकमुपाद्धानेवही पाले' पतद्हैः ॥६८३॥ प्रतिग्राहो मुकुरीत्मदर्शीदर्शास्तु दर्पणे ।। स्याद्वेत्रासनमासन्दी', विष्टरः पीठमाप्तनम् ॥६८४॥ कशिपु ननाच्छादावौशीरं शयनासने । लाक्षी द्रुमामयो' राक्षा, रङ्गमातों पलङ्कषों ॥६८५॥ जर्तुं क्षतघ्नों कृमिजी, यावालक्तौ तु तदसः । अञ्जनं कजलै दीपैः, पदोपैः कजलध्वजः ॥६८६॥ स्नहप्रियो गृहमणिर्दशाकर्षों दशेन्धनः । व्यजन' तालवृन्तं तत् , धवित्रं' मृगचर्मणः ॥ ६८७॥ आलावत तु वस्त्रस्य, कङ्कतः केशमार्जनः प्रसाधनश्चाथ बालक्रीडनके गुडो गिरिः ॥६॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org