________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ८९ ताडङ्कस्तुं ताडपत्र, कुण्डलं कर्णवेष्टकः । उत्क्षिप्तिको तु कर्णान्दु लिको कर्णपृष्ठगा ॥६५६॥ गैवेयक कण्ठभूषा, लम्बमाना ललन्तिक । प्रालम्बिको कृता हेम्नोरःसूत्रिका तु मौक्तिकैः ॥६५७॥ हारो' मुक्तातः प्रालम्बस्रक कलापावली लता । देवच्छन्दः शतं साष्टं, विन्द्रच्छन्दः सहस्रकम् ॥६५८॥ तदई विजयच्छन्दो', हारस्त्वष्टोत्तरं शतम् । अर्द्ध रश्मिकलापोऽस्य, द्वादश त्वर्द्धमाणवः ॥६५९॥ द्विादशार्द्धगुच्छे: स्यात् , पञ्च हारफलं' लताः । अर्द्धहारश्चतुःषष्टिगुच्छमाणवमन्दरीः ॥६६०॥ अपि गोस्तनंगोपुच्छोवर्द्धमई यथोत्तरम् । इति हारा यष्टिभेदादेकावल्येकयष्टिको ॥६६१॥ कण्ठिकोऽप्यथ नक्षत्रमाली तत्सङ्ख्यमौक्तिकैः । केयूरमङ्गदै बाहुभुषाऽथ करभूषणम् ॥६६२॥ कटको वलय पारिहा-वापा च कङ्कणम् । हस्तसूत्रे प्रतिसरं, उम्मिको त्वङ्गुलीयकम् ॥६६३॥ सा साक्षराङ्गुलिर्मुद्रौ, कटिसूत्र' तु मेखलो । कलापो रसना सारसने काञ्ची च सप्तको ॥६६॥
Ran
Jain Education International For Private & Personal Use Only
www.jainelibrary.org