________________
७८ अभिधानचिन्तामणौ मन्यकाण्डः ३ वराङ्ग करणत्राणं, शीधै मस्तकमित्यपि। तज्जाः केशास्तीर्थवाकोश्चिकुराः कुन्तलाः कचाः ॥९६७॥ वालाः स्युस्तत्परा: पाशो, रचना भार उच्चर्यः । हस्तैः पतः कलापश्च, केशभूयस्त्ववाचकाः ॥५६८॥ अलकस्तु काले:, खरैश्वर्णकुन्तलः ।। स तु भाले भ्रमरकैः, कुरुलो भ्रमरालकैः ॥५६९॥ धम्मिल्लः संयताः केशाः, केशवेषे कवर्यथ । वेणि प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे ॥९७०॥ केशेषु वम सीमन्तैः, पलितं पाण्डुरः कषः । चूडो केशी केशपाशी, शिखाँ शिखण्डिको समाः||५७१॥ सा बालानां काकपक्षः, शिखण्डकैशिखाण्डको । तुण्डमास्यं मुखं वक्र, लपैनं वदनानने ॥५७२।। माले ' गोध्यलिकालीकॅललाटॉनि श्रुतौ श्रवः । शब्दाधिष्ठानपैञ्जूषमहानादध्वनिग्रहाः ॥९७३॥ कर्णः श्रोत श्रवणं च, वेष्टनं' कर्णशष्कुली । पालिस्तु कर्णलतिको, शङ्खो भालश्रवोऽन्तरे ॥९७९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org