________________
अभिधानचिन्तामणौ मर्यकाण्डः ३ ७९ वेक्षुरक्षीक्षणे नेत्रं, नयेनं दृष्टिरम्बकम् । लोचनं दर्शनं दृक् च, तत्तारौ तु कनीनिको ॥१७॥ वामं तु नयनं सौम्य, भानवीयं तु दक्षिणम् । असौम्येऽक्षिण्यनक्षि' स्यादीक्षणं तु निशामनम॥९७६॥ निभालनं निशमनं, निध्यानमवलोकनम् । दर्शनं द्योतन निवर्णनं चाथार्द्धवीक्षणम् ॥५७७॥ अपाङ्गदर्शन काक्षः, कटाक्षोऽक्षिविकृणितमे । स्यादुन्मीलनमुन्मेषो , निमेषस्तु निमिलनम् ॥५७८॥ अक्ष्णोर्बाह्यान्तावाङ्गो, भैरूद्धे रोमपद्धतिः । सकोपभ्रविकारे स्यात्, भ्र-भ्र-भ्र-भृ-परा कुँटिः ॥५७९॥ कुर्च कर्प भ्रवोर्मध्ये, पक्ष्म स्यान्नेत्ररोमणि । गन्धज्ञो नासिका नासा, घोणं घोणा विकूणिका ॥५८०॥ न नर्कुटकं शिविन्योष्ठोऽधेरो रदच्छदः । दन्तर्वस्त्रं च तत्प्रान्तौ, सूक्णी असिकं त्वधः ॥५८१॥ असिकाधस्तु चिबुकं', स्याद् गल्लैः सृक्कशः परः । महात्परः कपोलश्च, परो गण्डैः कपोलतः ॥९८२॥ तो हनुः श्मश्रु कूर्चमास्थलोमै च मासुरी । को दंष्ट्रिको दाढा, दंष्ट्रो जम्मो द्विजो रदौः ॥५८३॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org