________________
अभिधानचिन्तामणो मर्यकाण्डः ३ ७७ श्वश्रूर्माता पतिपत्न्योः, श्वशुरैस्तु तयोः पिता। पितरस्तु पितुर्वश्या, मातुर्मातामहीः कुले ॥५५९॥ पितरौ मातापितरौ मातरपितरौ पिता च माता च । श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥१६०॥ (आर्या) भ्राता च भगिनी चापि, भ्रातरांवय बान्धवैः । स्वो ज्ञातिः स्वजनो बन्धुः, सगोत्रश्चं निनः पुनः ॥५६१॥ आत्मीयः स्वः स्वकीयओं, सपिण्डास्तु सनाभयः । तृतीया प्रकृतिः पण्डैः, षण्डैः क्लीबो नपुंसकम् ॥५६२॥ इन्द्रियायतनेमङ्गविही, क्षेत्रगात्रेत भूघनास्त । मूर्तिमत्करणकायमूर्तयो, धेरैसँहनै देहसेञ्चरौंः ॥५६३॥ घनो बन्धः पुरं पिण्डो, वपुः पुद्गलवर्मणी । कलेवरं शरीरोऽस्मिन्नजीवे कुणैपं शवः ॥१६॥ मृतक रुण्डेकबन्धौ, त्वपशीर्षे क्रियानि । वयांसि तु दोः प्रायोः, सामुद्रं देहलक्षणम् ॥१६॥ एकदेशे प्रतीकोऽङ्गोवयवाप! अपि। उमा शिरो मूर्धा, मौलिमुण्डे कमस्तके ॥१६॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org