________________
७६ अभिधानचिन्तामणौ मकाण्डः ३ समानोदयसोदर्यसँग सहना अपि । सोदरश्र्थं स तु ज्येष्ठः, स्यात् पित्र्यः पूर्वनोऽअ#ः ॥५५१॥ जघन्यजे' यविष्ठः स्यात्, कनिष्ठोऽवरेजोऽनुः ।। स यवीया कनीयांश्चै, पितृव्यश्यालैमातुलौः ॥५५२॥ पितुः पत्न्याश्च मातुश्च, भ्रातरो देवदेवरौ । देवी चावरजे पत्यु मिस्तु भगिनी स्वसौ ॥५३॥ ननान्दी तु स्वसा पत्युननन्दा नन्दैिनात्यपि । पत्न्यास्तु भगिनी ज्येष्ठा, ज्येष्ठश्वश्रूः कुली च सा ॥५५४॥ कनिष्ठा श्यालिकी होली, यन्त्रणी केलिकुञ्चिों । केलि वैः परीहासः, क्रीडॉ लीलो च नर्म च ॥५५५॥ देवनं कूईन खेलो, ललन वर्करोऽपि च ।। वा तु जनकस्तातो, बीनी जनयिता पिता ॥१५॥ पितामहस्तस्य पिता, तत्पिता प्रपितामहः । मातुर्मातामहौद्येवं, मातोऽम्बो जनैनी प्रस्ः ॥५५७॥ सवित्री जनयित्री च, कृमिली तु बहुप्रसूः । धात्री तु स्यादुपमाता, वीरमाता तु वीरसूः ॥९५८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org